Sri Dattatreya Ashtottara Shatanamavali PDF English
Misc ✦ Ashtottara Shatanamavali (अष्टोत्तर शतनामावली संग्रह) ✦ English
Sri Dattatreya Ashtottara Shatanamavali English Lyrics
|| Sri Dattatreya Ashtottara Shatanamavali ||
ōṁ śrīdattāya namaḥ |
ōṁ dēvadattāya namaḥ |
ōṁ brahmadattāya namaḥ |
ōṁ viṣṇudattāya namaḥ |
ōṁ śivadattāya namaḥ |
ōṁ atridattāya namaḥ |
ōṁ ātrēyāya namaḥ |
ōṁ atrivaradāya namaḥ |
ōṁ anasūyanē namaḥ | 9
ōṁ anasūyāsūnavē namaḥ |
ōṁ avadhūtāya namaḥ |
ōṁ dharmāya namaḥ |
ōṁ dharmaparāyaṇāya namaḥ |
ōṁ dharmapatayē namaḥ |
ōṁ siddhāya namaḥ |
ōṁ siddhidāya namaḥ |
ōṁ siddhipatayē namaḥ |
ōṁ siddhasēvitāya namaḥ | 18
ōṁ guravē namaḥ |
ōṁ gurugamyāya namaḥ |
ōṁ gurōrgurutarāya namaḥ |
ōṁ gariṣṭhāya namaḥ |
ōṁ variṣṭhāya namaḥ |
ōṁ mahiṣṭhāya namaḥ |
ōṁ mahātmanē namaḥ |
ōṁ yōgāya namaḥ |
ōṁ yōgagamyāya namaḥ | 27
ōṁ yōgādēśakarāya namaḥ |
ōṁ yōgapatayē namaḥ |
ōṁ yōgīśāya namaḥ |
ōṁ yōgādhīśāya namaḥ |
ōṁ yōgaparāyaṇāya namaḥ |
ōṁ yōgidhyēyāṅghripaṅkajāya namaḥ |
ōṁ digambarāya namaḥ |
ōṁ divyāmbarāya namaḥ |
ōṁ pītāmbarāya namaḥ | 36
ōṁ śvētāmbarāya namaḥ |
ōṁ citrāmbarāya namaḥ |
ōṁ bālāya namaḥ |
ōṁ bālavīryāya namaḥ |
ōṁ kumārāya namaḥ |
ōṁ kiśōrāya namaḥ |
ōṁ kandarpamōhanāya namaḥ |
ōṁ ardhāṅgāliṅgitāṅganāya namaḥ |
ōṁ surāgāya namaḥ | 45
ōṁ virāgāya namaḥ |
ōṁ vītarāgāya namaḥ |
ōṁ amr̥tavarṣiṇē namaḥ |
ōṁ ugrāya namaḥ |
ōṁ anugra(ha)rūpāya namaḥ |
ōṁ sthavirāya namaḥ |
ōṁ sthavīyasē namaḥ |
ōṁ śāntāya namaḥ |
ōṁ aghōrāya namaḥ | 54
ōṁ gūḍhāya namaḥ |
ōṁ ūrdhvarētasē namaḥ |
ōṁ ēkavaktrāya namaḥ |
ōṁ anēkavaktrāya namaḥ |
ōṁ dvinētrāya namaḥ |
ōṁ trinētrāya namaḥ |
ōṁ dvibhujāya namaḥ |
ōṁ ṣaḍbhujāya namaḥ |
ōṁ akṣamālinē namaḥ | 63
ōṁ kamaṇḍaludhāriṇē namaḥ |
ōṁ śūlinē namaḥ |
ōṁ ḍamarudhāriṇē namaḥ |
ōṁ śaṅkhinē namaḥ |
ōṁ gadinē namaḥ |
ōṁ munayē namaḥ |
ōṁ mauninē namaḥ |
ōṁ virūpāya namaḥ |
ōṁ svarūpāya namaḥ | 72
ōṁ sahasraśirasē namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ sahasrabāhavē namaḥ |
ōṁ sahasrāyudhāya namaḥ |
ōṁ sahasrapādāya namaḥ |
ōṁ sahasrapadmārcitāya namaḥ |
ōṁ padmahastāya namaḥ |
ōṁ padmapādāya namaḥ |
ōṁ padmanābhāya namaḥ | 81
ōṁ padmamālinē namaḥ |
ōṁ padmagarbhāruṇākṣāya namaḥ |
ōṁ padmakiñjalkavarcasē namaḥ |
ōṁ jñāninē namaḥ |
ōṁ jñānagamyāya namaḥ |
ōṁ jñānavijñānamūrtayē namaḥ |
ōṁ dhyāninē namaḥ |
ōṁ dhyānaniṣṭhāya namaḥ |
ōṁ dhyānasthimitamūrtayē namaḥ | 90
ōṁ dhūlidhūsaritāṅgāya namaḥ |
ōṁ candanaliptamūrtayē namaḥ |
ōṁ bhasmōddhūlitadēhāya namaḥ |
ōṁ divyagandhānulēpinē namaḥ |
ōṁ prasannāya namaḥ |
ōṁ pramattāya namaḥ |
ōṁ prakr̥ṣṭārthapradāya namaḥ |
ōṁ aṣṭaiśvaryapradāya namaḥ |
ōṁ varadāya namaḥ | 99
ōṁ varīyasē namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ brahmarūpāya namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ viśvarūpiṇē namaḥ |
ōṁ śaṅkarāya namaḥ |
ōṁ ātmanē namaḥ |
ōṁ antarātmanē namaḥ |
ōṁ paramātmanē namaḥ | 108
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join NowSri Dattatreya Ashtottara Shatanamavali

READ
Sri Dattatreya Ashtottara Shatanamavali
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
