श्री दत्तात्रेय सहस्रनाम स्तोत्रम् २ PDF

Download PDF of Sri Dattatreya Sahasranama Stotram 2 Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत

|| श्री दत्तात्रेय सहस्रनाम स्तोत्रम् २ || कदाचिच्छङ्कराचार्यश्चिन्तयित्वा दिवाकरम् । किं साधितं मया लोके पूजया स्तुतिवन्दनैः ॥ १ ॥ बहुकाले गते तस्य दत्तात्रेयात्मको मुनिः । स्वप्ने प्रदर्शयामास सूर्यरूपमनुत्तमम् ॥ २ ॥ उवाच शङ्करं तत्र पतद्रूपमधारयत् । प्राप्यसे त्वं सर्वसिद्धिकारणं स्तोत्रमुत्तमम् ॥ ३ ॥ उपदेक्ष्ये दत्तनामसहस्रं देवपूजितम् । दातुं वक्तुमशक्यं च रहस्यं मोक्षदायकम् ॥ ४ ॥...

READ WITHOUT DOWNLOAD
श्री दत्तात्रेय सहस्रनाम स्तोत्रम् २
Share This
Download this PDF