श्री हयग्रीव हयग्रीवाष्टोत्तरशतनामावली PDF संस्कृत
Download PDF of Sri Hayagriva Ashtottara Shatanamavali Sanskrit
Misc ✦ Ashtottara Shatanamavali (अष्टोत्तर शतनामावली संग्रह) ✦ संस्कृत
श्री हयग्रीव हयग्रीवाष्टोत्तरशतनामावली संस्कृत Lyrics
|| श्री हयग्रीव हयग्रीवाष्टोत्तरशतनामावली ||
ओं हयग्रीवाय नमः ।
ओं महाविष्णवे नमः ।
ओं केशवाय नमः ।
ओं मधुसूदनाय नमः ।
ओं गोविन्दाय नमः ।
ओं पुण्डरीकाक्षाय नमः ।
ओं विष्णवे नमः ।
ओं विश्वम्भराय नमः ।
ओं हरये नमः । ९
ओं आदित्याय नमः ।
ओं सर्ववागीशाय नमः ।
ओं सर्वाधाराय नमः ।
ओं सनातनाय नमः ।
ओं निराधाराय नमः ।
ओं निराकाराय नमः ।
ओं निरीशाय नमः ।
ओं निरुपद्रवाय नमः ।
ओं निरञ्जनाय नमः । १८
ओं निष्कलङ्काय नमः ।
ओं नित्यतृप्ताय नमः ।
ओं निरामयाय नमः ।
ओं चिदानन्दमयाय नमः ।
ओं साक्षिणे नमः ।
ओं शरण्याय नमः ।
ओं सर्वदायकाय नमः ।
ओं श्रीमते नमः ।
ओं लोकत्रयाधीशाय नमः । २७
ओं शिवाय नमः ।
ओं सारस्वतप्रदाय नमः ।
ओं वेदोद्धर्त्रे नमः ।
ओं वेदनिधये नमः ।
ओं वेदवेद्याय नमः ।
ओं पुरातनाय नमः ।
ओं पूर्णाय नमः ।
ओं पूरयित्रे नमः ।
ओं पुण्याय नमः । ३६
ओं पुण्यकीर्तये नमः ।
ओं परात्पराय नमः ।
ओं परमात्मने नमः ।
ओं परस्मै ज्योतिषे नमः ।
ओं परेशाय नमः ।
ओं पारगाय नमः ।
ओं पराय नमः ।
ओं सर्ववेदात्मकाय नमः ।
ओं विदुषे नमः । ४५
ओं वेदवेदाङ्गपारगाय नमः ।
ओं सकलोपनिषद्वेद्याय नमः ।
ओं निष्कलाय नमः ।
ओं सर्वशास्त्रकृते नमः ।
ओं अक्षमालाज्ञानमुद्रायुक्तहस्ताय नमः ।
ओं वरप्रदाय नमः ।
ओं पुराणपुरुषाय नमः ।
ओं श्रेष्ठाय नमः ।
ओं शरण्याय नमः । ५४
ओं परमेश्वराय नमः ।
ओं शान्ताय नमः ।
ओं दान्ताय नमः ।
ओं जितक्रोधाय नमः ।
ओं जितामित्राय नमः ।
ओं जगन्मयाय नमः ।
ओं जन्ममृत्युहराय नमः ।
ओं जीवाय नमः ।
ओं जयदाय नमः । ६३
ओं जाड्यनाशनाय नमः ।
ओं जपप्रियाय नमः ।
ओं जपस्तुत्याय नमः ।
ओं जपकृते नमः ।
ओं प्रियकृते नमः ।
ओं विभवे नमः ।
ओं विमलाय नमः ।
ओं विश्वरूपाय नमः ।
ओं विश्वगोप्त्रे नमः । ७२
ओं विधिस्तुताय नमः ।
ओं विधिविष्णुशिवस्तुत्याय नमः ।
ओं शान्तिदाय नमः ।
ओं क्षान्तिकारकाय नमः ।
ओं श्रेयःप्रदाय नमः ।
ओं श्रुतिमयाय नमः ।
ओं श्रेयसां पतये नमः ।
ओं ईश्वराय नमः ।
ओं अच्युताय नमः । ८१
ओं अनन्तरूपाय नमः ।
ओं प्राणदाय नमः ।
ओं पृथिवीपतये नमः ।
ओं अव्यक्ताय नमः ।
ओं व्यक्तरूपाय नमः ।
ओं सर्वसाक्षिणे नमः ।
ओं तमोहराय नमः ।
ओं अज्ञाननाशकाय नमः ।
ओं ज्ञानिने नमः । ९०
ओं पूर्णचन्द्रसमप्रभाय नमः ।
ओं ज्ञानदाय नमः ।
ओं वाक्पतये नमः ।
ओं योगिने नमः ।
ओं योगीशाय नमः ।
ओं सर्वकामदाय नमः ।
ओं महायोगिने नमः ।
ओं महामौनिने नमः ।
ओं मौनीशाय नमः । ९९
ओं श्रेयसां निधये नमः ।
ओं हंसाय नमः ।
ओं परमहंसाय नमः ।
ओं विश्वगोप्त्रे नमः ।
ओं विराजे नमः ।
ओं स्वराजे नमः ।
ओं शुद्धस्फटिकसङ्काशाय नमः ।
ओं जटामण्डलसम्युताय नमः ।
ओं आदिमध्यान्तरहिताय नमः । १०८
ओं सर्ववागीश्वरेश्वराय नमः ।
ओं प्रणवोद्गीथरूपाय नमः ।
ओं वेदाहरणकर्मकृते नमः ॥ १११
इति श्री हयग्रीवाष्टोत्तरशतनामावली ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री हयग्रीव हयग्रीवाष्टोत्तरशतनामावली
READ
श्री हयग्रीव हयग्रीवाष्टोत्तरशतनामावली
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
![Download HinduNidhi Android App](https://hindunidhi.com/wp-content/themes/generatepress_child/img/hindunidhi-app-download.png)