श्री लक्ष्मण कवचम् PDF

Download PDF of Sri Lakshmana Kavacham Sanskrit

MiscKavach (कवच संग्रह)संस्कृत

|| श्री लक्ष्मण कवचम् || अगस्त्य उवाच । सौमित्रिं रघुनायकस्य चरणद्वन्द्वेक्षणं श्यामलं बिभ्रन्तं स्वकरेण रामशिरसि च्छत्रं विचित्राम्बरम् । बिभ्रन्तं रघुनायकस्य सुमहत्कोदण्डबाणासने तं वन्दे कमलेक्षणं जनकजावाक्ये सदा तत्परम् ॥ १ ॥ ओं अस्य श्रीलक्ष्मणकवचमन्त्रस्य अगस्त्य ऋषिः अनुष्टुप् छन्दः श्रीलक्ष्मणो देवता शेष इति बीजं सुमित्रानन्दन इति शक्तिः रामानुज इति कीलकं रामदास इत्यस्त्रं रघुवंशज इति कवचं सौमित्रिरिति मन्त्रः...

READ WITHOUT DOWNLOAD
श्री लक्ष्मण कवचम्
Share This
Download this PDF