श्री मनसा देवी मूलमन्त्रम् PDF संस्कृत
Download PDF of Sri Manasa Devi Mula Mantram Sanskrit
Misc ✦ Mantra (मंत्र संग्रह) ✦ संस्कृत
श्री मनसा देवी मूलमन्त्रम् संस्कृत Lyrics
|| श्री मनसा देवी मूलमन्त्रम् ||
ध्यानम् ।
श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ।
वह्निशुद्धांशुकाधानां नागयज्ञोपवीतिनीम् ॥ १ ॥
महाज्ञानयुतां चैव प्रवरां ज्ञानिनां सताम् ।
सिद्धाधिष्टातृदेवीं च सिद्धां सिद्धिप्रदां भजे ॥ २ ॥
पञ्चोपचार पूजा ।
ओं नमो मनसायै – गन्धं परिकल्पयामि ।
ओं नमो मनसायै – पुष्पं परिकल्पयामि ।
ओं नमो मनसायै – धूपं परिकल्पयामि ।
ओं नमो मनसायै – दीपं परिकल्पयामि ।
ओं नमो मनसायै – नैवेद्यं परिकल्पयामि ।
मूलमन्त्रम् ।
ओं ह्रीं श्रीं क्लीं ऐं मनसादेव्यै स्वाहा ॥
इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे षट्चत्वारिंशत्तमोऽध्याये द्वादशाक्षर मूलमन्त्रम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री मनसा देवी मूलमन्त्रम्

READ
श्री मनसा देवी मूलमन्त्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
