श्री मातङ्गी कवचम् – ३ PDF

Download PDF of Sri Matangi Kavacham 3 Sanskrit

MiscKavach (कवच संग्रह)संस्कृत

|| श्री मातङ्गी कवचम् – ३ || अस्य श्रीमातङ्गी कवचमन्त्रस्य महायोगीश्वरऋषिः अनुष्टुप् छन्दः श्रीमातङ्गीश्वरी देवता श्रीमातङ्गीप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ नीलोत्पलप्रतीकाशामञ्जनाद्रिसमप्रभाम् । वीणाहस्तां गानरतां मधुपात्रं च बिभ्रतीम् ॥ १ ॥ सर्वालङ्कारसम्युक्तां श्यामलां मदशालिनीम् । नमामि राजमातङ्गीं भक्तानामिष्टदायिनीम् ॥ २ ॥ एवं ध्यात्वा जपेन्नित्यं कवचं सर्वकामदम् । ओम् । शिखां मे श्यामला पातु मातङ्गी मे शिरोऽवतु ॥...

READ WITHOUT DOWNLOAD
श्री मातङ्गी कवचम् – ३
Share This
Download this PDF