मातङ्गी स्तोत्रम् (देवी षट्कम्) PDF

Download PDF of Sri Matangi Stotram 4 Devi Shatkam Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत

|| मातङ्गी स्तोत्रम् (देवी षट्कम्) || अम्ब शशिबिम्बवदने कम्बुग्रीवे कठोरकुचकुम्भे । अम्बरसमानमध्ये शम्बररिपुवैरिदेवि मां पाहि ॥ १ ॥ कुन्दमुकुलाग्रदन्तां कुङ्कुमपङ्केन लिप्तकुचभाराम् । आनीलनीलदेहामम्बामखिलाण्डनायकीं वन्दे ॥ २ ॥ सरिगमपधनिरतान्तां वीणासङ्क्रान्तचारुहस्तां ताम् । शान्तां मृदुलस्वान्तां कुचभरतान्तां नमामि शिवकान्ताम् ॥ ३ ॥ अवटुतटघटितचूलीताडिततालीपलाशताटङ्काम् । वीणावादनवेलाकम्पितशिरसं नमामि मातङ्गीम् ॥ ४ ॥ वीणारसानुषङ्गं विकचमदामोदमाधुरीभृङ्गम् । करुणापूरितरङ्गं कलये मातङ्गकन्यकापाङ्गम् ॥ ५...

READ WITHOUT DOWNLOAD
मातङ्गी स्तोत्रम् (देवी षट्कम्)
Share This
Download this PDF