Sri Matangi Stotram 5 PDF English
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ English
|| Sri Matangi Stotram 5 || namāmi dēvīṁ navacandramauliṁ mātaṅginīṁ candrakalāvataṁsām | āmnāyavākyaiḥ pratipādanārthē prabōdhayantīṁ śukamādarēṇa || 1 || kr̥tārthayantīṁ padavīṁ padābhyāṁ āsphālayantīṁ kalavallakīṁ tām | mātaṅginīṁ saddhr̥dayān dhinōmi nilāṁśukāṁ śuddhanitambacēlām || 2 || tālīdalēnārpita karṇabhūṣāṁ mādhvīmadōdghūrṇita nētrapadmām | ghanastanīṁ śambhuvadhūṁ namāmi taḍillatākāntimanarghyabhūṣām || 3 || namastē mātaṅgyai mr̥dumudita tanvyai tanumatāṁ paraśrēyōdāyai kamalacaraṇadhyānamanasām | sadā...
READ WITHOUT DOWNLOADSri Matangi Stotram 5
READ
Sri Matangi Stotram 5
on HinduNidhi Android App