श्री लक्ष्मीनृसिंह षोडशोपचार पूजा PDF संस्कृत
Download PDF of Sri Narasimha Shodasa Upachara Puja Sanskrit
Misc ✦ Pooja Vidhi (पूजा विधि) ✦ संस्कृत
श्री लक्ष्मीनृसिंह षोडशोपचार पूजा संस्कृत Lyrics
|| श्री लक्ष्मीनृसिंह षोडशोपचार पूजा ||
पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री लक्ष्मी समेत नृसिंह स्वामिनः अनुग्रहप्रसाद सिद्ध्यर्थं श्री लक्ष्मीनृसिंह स्वामिनः प्रीत्यर्थं पुरुष सूक्त विधानेन ध्यान आवाहनादि षोडशोपचार पूजां करिष्ये ।
प्राणप्रतिष्ठ –
ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒:
पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒
मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ॥
अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑:
प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥
साङ्गं सायुधं सवाहनं सशक्तिं सपरिवारसमेतं श्रीलक्ष्मी सहित नृसिंह स्वामिनं आवाहयामि स्थापयामि पूजयामि ॥
स्थिरो भव वरदो भव सुमुखो भव सुप्रसन्नो भव स्थिरासनं कुरु प्रसीद प्रसीद ।
स्वामिन् सर्वजगन्नाथ यावत्पूजावसानकम् ।
तावत्त्वं प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु ॥
ध्यानम् –
लक्ष्मीशोभितवामभागममलं सिंहासने सुन्दरं
सव्ये चक्रधरं च निर्भयकरं वामेन चापं वरम् ।
सर्वाधीशकृतान्तपत्रममलं श्रीवत्सवक्षःस्थलं
वन्दे देवमुनीन्द्रवन्दितपदं लक्ष्मीनृसिंहं विभुम् ॥
ओं श्री लक्ष्मीनृसिंहाय नमः ध्यायामि ध्यानम् समर्पयामि ।
आवाहनम् –
स॒हस्र॑शीर्षा॒ पुरु॑षः ।
स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा ।
अत्य॑तिष्ठद्दशाङ्गु॒लम् ॥
आगच्छ देवदेवेश तेजोराशे जगत्पते ।
क्रियमाणां मया पूजां गृहाण सुरसत्तमे ॥
ओं श्री लक्ष्मीनृसिंहाय नमः आवाहयामि ।
आसनम् –
पुरु॑ष ए॒वेदग्ं सर्वम्᳚ ।
यद्भू॒तं यच्च॒ भव्यम्᳚ ।
उ॒तामृ॑त॒त्वस्येशा॑नः ।
य॒दन्ने॑नाति॒रोह॑ति ॥
नाना रत्नसमायुक्तं कार्तस्वरविभूषितम् ।
आसनं देवदेवेश प्रीत्यर्थं प्रतिगृह्यताम् ॥
ओं श्री लक्ष्मीनृसिंहाय नमः नवरत्नखचित सुवर्ण सिंहासनं समर्पयामि ।
पाद्यम् –
ए॒तावा॑नस्य महि॒मा ।
अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः ।
पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ ।
त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥
गङ्गादि सर्वतीर्थेभ्यः मया प्रार्थनयाहृतम् ।
लक्ष्मीनृसिंह पाद्यर्थं इदं तोयं गृहाण भोः ॥
ओं श्री लक्ष्मीनृसिंहाय नमः पादयोः पाद्यं समर्पयामि ।
अर्घ्यम् –
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः ।
पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुन॑: ।
ततो॒ विष्व॒ङ्व्य॑क्रामत् ।
सा॒श॒ना॒न॒श॒ने अ॒भि ॥
नमस्ते देवदेवेश नमस्ते धरणीधर ।
नमस्ते कमलाकान्त गृहाणार्घ्यं नमोऽस्तु ते ॥
ओं श्री लक्ष्मीनृसिंहाय नमः हस्तयोः अर्घ्यं समर्पयामि ।
आचमनीयम् –
तस्मा᳚द्वि॒राड॑जायत ।
वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत ।
प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥
कर्पूरवासितं तोयं मन्दाकिन्यः समाहृतम् ।
आचम्य तां जगन्नाथ मया दत्तं हि भक्तितः ॥
ओं श्री लक्ष्मीनृसिंहाय नमः मुखे आचमनीयं समर्पयामि ।
मधुपर्कम् –
नमः श्री वासुदेवाय तत्त्वज्ञानस्वरूपिणे ।
मधुपर्कं गृहाणेदं श्रीलक्ष्मीपतये नमः ॥
ओं श्री लक्ष्मीनृसिंहाय नमः मधुपर्कं समर्पयामि ।
पञ्चामृत स्नानम् –
दधि क्षीराज्य मधुभिः शर्करा फलमिश्रितम् ।
पञ्चामृतस्नानमिदं गृहाण पुरुषोत्तम ॥
ओं श्री लक्ष्मीनृसिंहाय नमः पञ्चामृत स्नानं समर्पयामि ।
शुद्धोदक स्नानम् –
यत्पुरु॑षेण ह॒विषा᳚ ।
दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚ ।
ग्री॒ष्म इ॒ध्मश्श॒रद्ध॒विः ॥
सुगन्धपुष्पसम्युक्तं पवित्रं विमलं जलम् ।
स्नानार्थं हि मयानीतं स्वीकुरुष्व महामते ॥
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो व॑: शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह न॑: ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
ओं श्री लक्ष्मीनृसिंहाय नमः शुद्धोदक स्नानं समर्पयामि ।
स्नानानन्तरं शुद्ध आचमनीयं समर्पयामि ।
वस्त्रम् –
स॒प्तास्या॑सन्परि॒धय॑: ।
त्रिः स॒प्त स॒मिध॑: कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः ।
अब॑ध्न॒न्पुरु॑षं प॒शुम् ॥
तप्तकाञ्चनसङ्काशं पीताम्बरमिदं हरे ।
सङ्गृहाण जगन्नाथ नारायण नमोऽस्तु ते ॥
ओं श्री लक्ष्मीनृसिंहाय नमः वस्त्रयुग्मं समर्पयामि ।
यज्ञोपवीतम् –
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑ ।
पुरु॑षं जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अय॑जन्त ।
सा॒ध्या ऋष॑यश्च॒ ये ॥
ब्रह्मविष्णुमहेशश्च निर्मितं ब्रह्मसूत्रकम् ।
उपवीतं मया दत्तं गृहाण कमलापतिः ॥
ओं श्री लक्ष्मीनृसिंहाय नमः यज्ञोपवीतं समर्पयामि ।
गन्धम् –
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुत॑: ।
सम्भृ॑तं पृषदा॒ज्यम् ।
प॒शूग्स्ताग्श्च॑क्रे वाय॒व्यान्॑ ।
आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये ॥
चन्दनं शीतलं दिव्यं कस्तूरी कुङ्कुमं तथा ।
ददामि तव प्रीत्यर्थं नृसिंह परमेश्वरः ॥
ओं श्री लक्ष्मीनृसिंहाय नमः दिव्य श्री चन्दनं समर्पयामि ।
आभरणम् –
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुत॑: ।
ऋच॒: सामा॑नि जज्ञिरे ।
छन्दाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् ।
यजु॒स्तस्मा॑दजायत ॥
भूषणानि विचित्रानि हेमरत्नमयानि च ।
गृहाण भुवनाधार भुक्तिमुक्तिफलप्रद ॥
ओं श्री लक्ष्मीनृसिंहाय नमः सर्वाभरणानि समर्पयामि ।
पुष्पाणि –
तस्मा॒दश्वा॑ अजायन्त ।
ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा᳚त् ।
तस्मा᳚ज्जा॒ता अ॑जा॒वय॑: ॥
माल्यादीनि सुगन्धानि माल्यतादीनि वै प्रभो ।
मयाहृतानि पूजार्थं पुष्पाणि प्रतिगृह्यताम् ॥
ओं श्री लक्ष्मीनृसिंहाय नमः नानाविध परिमल पत्र पुष्पाणि समर्पयामि ।
अथाङ्ग पूज –
ओं नृसिंहाय नमः पादौ पूजयामि ।
ओं करालाय नमः गुल्फौ पूजयामि ।
ओं विकृताय नमः जानुनी पूजयामि ।
ओं नखाङ्कुराय नमः जङ्घैः पूजयामि ।
ओं प्रह्लादवरदाय नमः ऊरूं पूजयामि ।
ओं श्रीमते नमः गुह्यं पूजयामि ।
ओं अप्रमेयपराक्रमाय नमः जघनं पूजयामि ।
ओं भक्तानामभयप्रदाय नमः कटिं पूजयामि ।
ओं कुक्षिस्थाखिलभुवनाय नमः उदरं पूजयामि ।
ओं सर्वरक्षाय नमः हृदयं पूजयामि ।
ओं कपिलाय नमः पृष्ठदेहं पूजयमि ।
ओं शङ्खचक्रगदाशार्ङ्गपाणये नमः बाहून् पूजयामि ।
ओं स्थूलग्रीवाय नमः कण्ठं पूजयामि ।
ओं ज्वालामुखाय नमः वक्त्रं पूजयामि ।
ओं तीक्ष्णदंष्ट्राय नमः दन्तान् पूजयामि ।
ओं ब्रह्मण्याय नमः नासिकां पूजयामि ।
ओं भक्तवत्सलाय नमः श्रोत्रे पूजयामि ।
ओं सोमसूर्याग्निलोचनाय नमः नेत्रौ पूजयामि ।
ओं उग्राय नमः ललाटं पूजयामि ।
ओं हृषीकेशाय नमः शिरः पूजयामि ।
ओं श्री लक्ष्मीनृसिंहाय नमः सर्वाण्यङ्गानि पूजयामि ॥
अष्टोत्तरशतनामावली –
श्री नृसिंह अष्टोत्तरशतनामावली पश्यतु ।
धूपम् –
यत्पुरु॑षं॒ व्य॑दधुः ।
क॒ति॒धा व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू ।
कावू॒रू पादा॑वुच्येते ॥
वनस्पत्युद्भवो दिव्यो गन्धाद्यो गन्ध उत्तमः ।
नरसिंह महीपालो धुपोऽयं प्रतिगृह्यताम् ॥
ओं श्री लक्ष्मीनृसिंहाय नमः धूपं समर्पयामि ।
दीपम् –
ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् ।
बा॒हू रा॑ज॒न्य॑: कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्य॑: ।
प॒द्भ्याग्ं शू॒द्रो अ॑जायत ॥
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने ।
त्राहि मां नरकाद्घोरात् दिव्य ज्योतिर्नमोऽस्तु ते ॥
ओं श्री लक्ष्मीनृसिंहाय नमः दीपं समर्पयामि ।
नैवेद्यम् –
च॒न्द्रमा॒ मन॑सो जा॒तः ।
चक्षो॒: सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ ।
प्रा॒णाद्वा॒युर॑जायत ॥
नैवेद्यं गृह्यतां देव भक्तिं मे अचलां कुरु ।
ईप्सितं मे वरं देहि इहत्र च परां गतिम् ॥
श्रीनृसिंह नमस्तुभ्यं महानैवेद्यमुत्तमम् ।
सङ्गृहाण सुरश्रेष्ठ भुक्तिमुक्तिप्रदायकम् ॥
ओं श्री लक्ष्मीनृसिंहाय नमः नैवेद्यं समर्पयामि ।
ओं भूर्भुव॒स्सुव॑: । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि ।
(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ ।
ओं व्या॒नाय॒ स्वाहा᳚ । ओं उ॒दा॒नाय॒ स्वाहा᳚ ।
ओं स॒मा॒नाय॒ स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि ।
अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ।
ताम्बूलम् –
नाभ्या॑ आसीद॒न्तरि॑क्षम् ।
शी॒र्ष्णो द्यौः सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिश॒: श्रोत्रा᳚त् ।
तथा॑ लो॒काग्ं अ॑कल्पयन् ॥
पूगीफल समायुक्तं नागवल्लीदलैर्युतम् ।
येला लवङ्ग सम्युक्तं ताम्बूलं देव गृह्यताम् ॥
ओं श्री लक्ष्मीनृसिंहाय नमः ताम्बूलं समर्पयामि ।
नीराजनम् –
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ ।
आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीर॑: ।
नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒ यदास्ते᳚ ॥
कर्पूरकं महाराज रम्भोद्भूतं च दीपकम् ।
मङ्गलार्थं महीपाल सङ्गृहाण जगत्पते ॥
ओं श्री लक्ष्मीनृसिंहाय नमः कर्पूर नीराजनं समर्पयामि ।
नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि । नमस्करोमि ।
मन्त्रपुष्पम् –
[ मन्त्रपुष्पं पश्यतु ॥ ]
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ ।
श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति ।
नान्यः पन्था॒ अय॑नाय विद्यते ॥
ओं व॒ज्र॒न॒खाय॑ वि॒द्महे॑ तीक्ष्णद॒ग्ंष्ट्राय॑ धीमहि ।
तन्नो॑ नारसिग्ंहः प्रचो॒दया᳚त् ॥
ओं श्री लक्ष्मीनृसिंहाय नमः सुवर्ण दिव्य मन्त्रपुष्पं समर्पयामि ।
आत्मप्रदक्षिण नमस्कारम् –
यानिकानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।
त्राहिमां कृपया देव शरणागतवत्सला ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष रमापते ॥
ओं श्री लक्ष्मीनृसिंहाय नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।
साष्टाङ्ग नमस्कारम् –
नमः सर्वहितार्थाय जगदाधारहेतवे ।
साष्टाङ्गोऽयं प्रणामस्ते प्रयत्नेन मयाकृतः ॥
उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां जानुभ्यां प्रणामोष्टाङ्गं उच्यते ॥
ओं श्री लक्ष्मीनृसिंहाय नमः साष्टाङ्ग नमस्कारां समर्पयामि ।
सर्वोपचाराः –
ओं श्री लक्ष्मीनृसिंहाय नमः छत्रं आच्छादयामि ।
ओं श्री लक्ष्मीनृसिंहाय नमः चामरैर्वीजयामि ।
ओं श्री लक्ष्मीनृसिंहाय नमः नृत्यं दर्शयामि ।
ओं श्री लक्ष्मीनृसिंहाय नमः गीतं श्रावयामि ।
ओं श्री लक्ष्मीनृसिंहाय नमः आन्दोलिकान्नारोहयामि ।
ओं श्री लक्ष्मीनृसिंहाय नमः अश्वानारोहयामि ।
ओं श्री लक्ष्मीनृसिंहाय नमः गजानारोहयामि ।
समस्त राजोपचारान् देवोपचारान् समर्पयामि ।
क्षमा प्रार्थन –
अपराध सहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व पुरुषोत्तमा ॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाविधिं न जानामि क्षमस्व कमलापते ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ।
यत्पूजितं मया देव परिपूर्णं तदस्तुते ॥
अनया पुरुषसूक्त विधान पूर्वक ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्री लक्ष्मीनृसिंह स्वामी सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥
तीर्थप्रसाद ग्रहणम् –
अकालमृत्यहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्री लक्ष्मीनृसिंह पादोदकं पावनं शुभम् ॥
श्री लक्ष्मीनृसिंहाय नमः प्रसादं शिरसा गृह्णामि ।
ओं शान्तिः शान्तिः शान्तिः ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री लक्ष्मीनृसिंह षोडशोपचार पूजा
READ
श्री लक्ष्मीनृसिंह षोडशोपचार पूजा
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
