श्री नृसिंह स्तुतिः (नारायणपण्डित कृतम्) PDF

Download PDF of Sri Narasimha Stuti Narayana Pandita Krutam Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत

|| श्री नृसिंह स्तुतिः (नारायणपण्डित कृतम्) || उदयरविसहस्रद्योतितं रूक्षवीक्षं प्रलय जलधिनादं कल्पकृद्वह्निवक्त्रम् । सुरपतिरिपुवक्षश्छेद रक्तोक्षिताङ्गं प्रणतभयहरं तं नारसिंहं नमामि ॥ प्रलयरविकरालाकाररुक्चक्रवालं विरलयदुरुरोचीरोचिताशान्तराल । प्रतिभयतमकोपात्युत्कटोच्चाट्‍टहासिन् दह दह नरसिंहासह्यवीर्याहितं मे ॥ १ ॥ सरसरभसपादापातभाराभिराव प्रचकितचलसप्तद्वन्द्वलोकस्तुतस्त्वम् । रिपुरुधिरनिषेकेणैव शोणाङ्घ्रिशालिन् दह दह नरसिंहासह्यवीर्याहितं मे ॥ २ ॥ तव घनघनघोषो घोरमाघ्राय जङ्घा- -परिघमलघुमूरुव्याजतेजोगिरिं च । घनविघटितमागाद्दैत्यजङ्घालसङ्घो दह दह नरसिंहासह्यवीर्याहितं मे...

READ WITHOUT DOWNLOAD
श्री नृसिंह स्तुतिः (नारायणपण्डित कृतम्)
Share This
Download this PDF