श्री नटेश्वर भुजङ्ग स्तुतिः PDF

Download PDF of Sri Nateshwara Bhujanga Stuti Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत

|| श्री नटेश्वर भुजङ्ग स्तुतिः || लोकानाहूय सर्वान् डमरुकनिनदैर्घोरसंसारमग्नान् दत्वाभीतिं दयालुः प्रणतभयहरं कुञ्चितं वामपादम् । उद्धृत्येदं विमुक्तेरयनमिति कराद्दर्शयन् प्रत्ययार्थं बिभ्रद्वह्निं सभायां कलयति नटनं यः स पायान्नटेशः ॥ १ ॥ दिगीशादि वन्द्यं गिरीशानचापं मुराराति बाणं पुरत्रासहासम् । करीन्द्रादि चर्माम्बरं वेदवेद्यं महेशं सभेशं भजेऽहं नटेशम् ॥ २ ॥ समस्तैश्च भूतैः सदा नम्यमाद्यं समस्तैकबन्धुं मनोदूरमेकम् । अपस्मारनिघ्नं परं...

READ WITHOUT DOWNLOAD
श्री नटेश्वर भुजङ्ग स्तुतिः
Share This
Download this PDF