श्री राघवाष्टकम् PDF

Download PDF of Sri Raghava Ashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत

|| श्री राघवाष्टकम् || राघवं करुणाकरं मुनिसेवितं सुरवन्दितं जानकीवदनारविन्ददिवाकरं गुणभाजनम् । वालिसूनुहितैषिणं हनुमत्प्रियं कमलेक्षणं यातुधानभयङ्करं प्रणमामि राघवकुञ्जरम् ॥ १ ॥ मैथिलीकुचभूषणामल नीलमौक्तिकमीश्वरं रावणानुजपालनं रघुपुङ्गवं मम दैवतम् । नागरीवनिताननाम्बुजबोधनीयकलेवरं सूर्यवंशविवर्धनं प्रणमामि राघवकुञ्जरम् ॥ २ ॥ हेमकुण्डलमण्डितामलकण्ठदेशमरिन्दमं शातकुम्भ मयूरनेत्रविभूषणेन विभूषितम् । चारुनूपुरहारकौस्तुभकर्णभूषणभूषितं भानुवंशविवर्धनं प्रणमामि राघवकुञ्जरम् ॥ ३ ॥ दण्डकाख्यवने रतामरसिद्धयोगिगणाश्रयं शिष्टपालनतत्परं धृतिशालिपार्थकृतस्तुतिम् । कुम्भकर्णभुजाभुजङ्गविकर्तने सुविशारदं लक्ष्मणानुजवत्सलं प्रणमामि...

READ WITHOUT DOWNLOAD
श्री राघवाष्टकम्
Share This
Download this PDF