
श्री सरस्वती कवचम् (पाठान्तरम्) PDF संस्कृत
Download PDF of Sri Saraswati Kavacham Variation Sanskrit
Misc ✦ Kavach (कवच संग्रह) ✦ संस्कृत
श्री सरस्वती कवचम् (पाठान्तरम्) संस्कृत Lyrics
|| श्री सरस्वती कवचम् (पाठान्तरम्) ||
श्रीं ह्रीं सरस्वत्यै स्वाहा शिरो मे पातु सर्वतः ।
श्रीं वाग्देवतायै स्वाहा फालं मे सर्वदाऽवतु ॥ १ ॥
ओं ह्रीं सरस्वत्यै स्वाहेति श्रोत्रे पातु निरन्तरम् ।
ओं श्रीं ह्रीं भगवत्यै सरस्वत्यै स्वाहा नेत्रयुग्मं सदाऽवतु ॥ २ ॥
ऐं ह्रीं वाग्वादिन्यै स्वाहा नासां मे सर्वदाऽवतु ।
ओं ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा चोष्ठं सदाऽवतु ॥ ३ ॥
ओं श्रीं ह्रीं ब्राह्म्यै स्वाहेति दन्तपङ्क्तिं सदाऽवतु ।
ऐमित्येकाक्षरो मन्त्रो मम कण्ठं सदाऽवतु ॥ ४ ॥
ओं श्रीं ह्रीं पातु मे ग्रीवां स्कन्धौ मे श्रीं सदाऽवतु ।
ओं ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा वक्षः सदाऽवतु ॥ ५ ॥
ओं ह्रीं विद्याधिस्वरूपायै स्वाहा मे पातु नाभिकाम् ।
ओं ह्रीं क्लीं वाण्यै स्वाहेति मम हस्तौ सदाऽवतु ॥ ६ ॥
ओं सर्ववर्णात्मिकायै स्वाहा पादयुग्मं सदाऽवतु ।
ओं वागधिष्ठातृदेव्यै स्वाहा सर्वं सदाऽवतु ॥ ७ ॥
ओं सर्वकण्ठवासिन्यै स्वाहा प्राच्यां सदाऽवतु ।
ओं सर्वजिह्वाग्रवासिन्यै स्वाहाऽग्निदिशि रक्षतु ॥ ८ ॥
ओं ऐं ह्रीं क्लीं सरस्वत्यै बुधजनन्यै स्वाहा ।
सततं मन्त्रराजोऽयं दक्षिणे मां सदाऽवतु ॥ ९ ॥
ऐं ह्रीं श्रीं त्र्यक्षरो मन्त्रो नैरृत्यां सर्वदाऽवतु ।
ओं ऐं जिह्वाग्रवासिन्यै स्वाहा मां वारुणेऽवतु ॥ १० ॥
ओं सर्वाम्बिकायै स्वाहा वायव्ये मां सदाऽवतु ।
ओं ऐं श्रीं क्लीं गद्यवासिन्यै स्वाहा मामुत्तरेऽवतु ॥ ११ ॥
ओं ऐं सर्वशास्त्रवासिन्यै स्वाहैशान्यां सदाऽवतु ।
ओं ह्रीं सर्वपूजितायै स्वाहा चोर्ध्वं सदाऽवतु ॥ १२ ॥
ओं ह्रीं पुस्तकवासिन्यै स्वाहाऽधो मां सदाऽवतु ।
ओं ग्रन्थबीजस्वरूपायै स्वाहा मां सर्वतोऽवतु ॥ १३ ॥
इति श्री सरस्वती कवचम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री सरस्वती कवचम् (पाठान्तरम्)

READ
श्री सरस्वती कवचम् (पाठान्तरम्)
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
