श्री शङ्करभगवत्पादाचार्य स्तुतिः PDF

Download PDF of Sri Shankara Bhagavatpadacharya Stuti Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत

|| श्री शङ्करभगवत्पादाचार्य स्तुतिः || मुदा करेण पुस्तकं दधानमीशरूपिणं तथाऽपरेण मुद्रिकां नमत्तमोविनाशिनीम् । कुसुम्भवाससावृतं विभूतिभासिफालकं नताऽघनाशने रतं नमामि शङ्करं गुरुम् ॥ १ पराशरात्मजप्रियं पवित्रितक्षमातलं पुराणसारवेदिनं सनन्दनादिसेवितम् । प्रसन्नवक्त्रपङ्कजं प्रपन्नलोकरक्षकं प्रकाशिताद्वितीयतत्त्वमाश्रयामि देशिकम् ॥ २ सुधांशुशेखरार्चकं सुधीन्द्रसेव्यपादुकं सुतादिमोहनाशकं सुशान्तिदान्तिदायकम् । समस्तवेदपारगं सहस्रसूर्यभासुरं समाहिताखिलेन्द्रियं सदा भजामि शङ्करम् ॥ ३ यमीन्द्रचक्रवर्तिनं यमादियोगवेदिनं यथार्थतत्त्वबोधकं यमान्तकात्मजार्चकम् । यमेव मुक्तिकाङ्क्षया समाश्रयन्ति सज्जनाः...

READ WITHOUT DOWNLOAD
श्री शङ्करभगवत्पादाचार्य स्तुतिः
Share This
Download this PDF