
Sri Shatrugna Kavacham PDF English
Misc ✦ Kavach (कवच संग्रह) ✦ English
Sri Shatrugna Kavacham English Lyrics
|| Sri Shatrugna Kavacham ||
agastya uvāca |
atha śatrughnakavacaṁ sutīkṣṇa śr̥ṇu sādaram |
sarvakāmapradaṁ ramyaṁ rāmasadbhaktivardhanam || 1 ||
śatrughnaṁ dhr̥takārmukaṁ dhr̥tamahātūṇīrabāṇōttamaṁ
pārśvē śrīraghunandanasya vinayādvāmēsthitaṁ sundaram |
rāmaṁ svīyakarēṇa tāladalajaṁ dhr̥tvā:’ticitraṁ varaṁ
sūryābhaṁ vyajanaṁ sabhāsthitamahaṁ taṁ vījayantaṁ bhajē || 2 ||
asya śrīśatrughnakavacamantrasya agastirr̥ṣiḥ śrīśatrughnō dēvatā anuṣṭup chandaḥ sudarśana iti bījaṁ kaikēyīnandana iti śaktiḥ śrībharatānuja iti kīlakaṁ bharatamantrītyastraṁ śrīrāmadāsa iti kavacaṁ lakṣmaṇāṁśaja iti mantraḥ śrīśatrughna prītyarthaṁ sakalamanaḥkāmanāsiddhyarthaṁ japē viniyōgaḥ ||
atha karanyāsaḥ |
ōṁ śatrughnāya aṅguṣṭhābhyāṁ namaḥ |
ōṁ sudarśanāya tarjanībhyāṁ namaḥ |
ōṁ kaikēyīnandanāya madhyamābhyāṁ namaḥ |
ōṁ bharatānujāya anāmikābhyāṁ namaḥ |
ōṁ bharatamantriṇē kaniṣṭhikābhyāṁ namaḥ |
ōṁ rāmadāsāya karatalakarapr̥ṣṭhābhyāṁ namaḥ |
atha aṅganyāsaḥ |
ōṁ śatrughnāya hr̥dayāya namaḥ |
ōṁ sudarśanāya śirasē svāhā |
ōṁ kaikēyīnandanāya śikhāyai vaṣaṭ |
ōṁ bharatānujāya kavacāya hum |
ōṁ bharatamantriṇē nētratrayāya vauṣaṭ |
ōṁ rāmadāsāya astrāya phaṭ |
ōṁ lakṣmaṇāṁśajēti digbandhaḥ |
atha dhyānam |
rāmasya saṁsthitaṁ vāmē pārśvē vinayapūrvakam |
kaikēyīnandanaṁ saumyaṁ mukuṭēnātirañjitam || 1 ||
ratnakaṅkaṇakēyūravanamālāvirājitam |
raśanākuṇḍaladharaṁ ratnahārasunūpuram || 2 ||
vyajanēna vījayantaṁ jānakīkāntamādarāt |
rāmanyastēkṣaṇaṁ vīraṁ kaikēyītōṣavardhanam || 3 ||
dvibhujaṁ kañjanayanaṁ divyapītāmbarānvitam |
subhujaṁ sundaraṁ mēghaśyāmalaṁ sundarānanam || 4 ||
rāmavākyē dattakarṇaṁ rakṣōghnaṁ khaḍgadhāriṇam |
dhanurbāṇadharaṁ śrēṣṭhaṁ dhr̥tatūṇīramuttamam || 5 ||
sabhāyāṁ saṁsthitaṁ ramyaṁ kastūrītilakāṅkitam |
mukuṭasthāvataṁsēna śōbhitaṁ ca smitānanam || 6 ||
ravivaṁśōdbhavaṁ divyarūpaṁ daśarathātmajam |
mathurāvāsinaṁ dēvaṁ lavaṇāsuramardanam || 7 ||
iti dhyātvā tu śatrughnaṁ rāmapādēkṣaṇaṁ hr̥di |
paṭhanīyaṁ varaṁ cēdaṁ kavacaṁ tasya pāvanam || 8 ||
atha kavacam |
pūrvē tvavatu śatrughnaḥ pātu yāmyē sudarśanaḥ |
kaikēyīnandanaḥ pātu pratīcyāṁ sarvadā mama || 9 ||
pātūdīcyāṁ rāmabandhuḥ pātvadhō bharatānujaḥ |
ravivaṁśōdbhavaścōrdhvaṁ madhyē daśarathātmajaḥ || 10 ||
sarvataḥ pātu māmatra kaikēyītōṣavardhanaḥ |
śyāmalāṅgaḥ śiraḥ pātu bhālaṁ śrīlakṣmaṇāṁśajaḥ || 11 ||
bhruvōrmadhyē sadā pātu sumukhō:’trāvanītalē |
śrutakīrtipatirnētrē kapōlē pātu rāghavaḥ || 12 ||
karṇau kuṇḍalakarṇō:’vyānnāsāgraṁ nr̥pavaṁśajaḥ |
mukhaṁ mama yuvā pātu pātu vāṇīṁ sphuṭākṣaraḥ || 13 ||
jihvāṁ subāhutātō:’vyādyūpakētupitā dvijān |
cubukaṁ ramyacubukaḥ kaṇṭhaṁ pātu subhāṣaṇaḥ || 14 ||
skandhau pātu mahātējāḥ bhujau rāghavavākyakr̥t |
karau mē kaṅkaṇadharaḥ pātu khaḍgī nakhānmama || 15 ||
kukṣī rāmapriyaḥ pātu pātu vakṣō raghūttamaḥ |
pārśvē surārcitaḥ pātu pātu pr̥ṣṭhaṁ varānanaḥ || 16 ||
jaṭharaṁ pātu rakṣōghnaḥ pātu nābhiṁ sulōcanaḥ |
kaṭī bharatamantrī mē guhyaṁ śrīrāmasēvakaḥ || 17 ||
rāmārpitamanāḥ pātu liṅgamūrū smitānanaḥ |
kōdaṇḍadhārī pātvatra jānunī mama sarvadā || 18 ||
rāmamitraṁ pātu jaṅghē gulphau pātu sunūpuraḥ |
pādau nr̥patipūjyō:’vyācchrīmān pādāṅgulīrmama || 19 ||
pātvaṅgāni samastāni hyudārāṅgaḥ sadā mama |
rōmāṇi ramaṇīyō:’vyādrātrau pātu sudhārmikaḥ || 20 ||
divā mē satyasandhō:’vyādbhōjanē śarasatkaraḥ |
gamanē kalakaṇṭhō:’vyātsarvadā lavaṇāntakaḥ || 21 ||
ēvaṁ śatrughnakavacaṁ mayā tē samudīritam |
yē paṭhanti narāstvētattē narāḥ saukhyabhāginaḥ || 22 ||
śatrughnasya varaṁ cēdaṁ kavacaṁ maṅgalapradam |
paṭhanīyaṁ narairbhaktyā putrapautrapravardhanam || 23 ||
asya stōtrasya pāṭhēna yaṁ yaṁ kāmaṁ narō:’rthayēt |
taṁ taṁ labhēnniścayēna satyamētadvacō mama || 24 ||
putrārthī prāpnuyātputraṁ dhanārthī dhanamāpnuyāt |
icchākāmaṁ tu kāmārthī prāpnuyātpaṭhanādinā || 25 ||
kavacasyāsya bhūmyāṁ hi śatrughnasya viniścayāt |
tasmādētatsadā bhaktyā paṭhanīyaṁ naraiḥ śubham || 26 ||
iti śrīmadānandarāmāyaṇē sutīkṣṇāgastyasaṁvādē śrīśatrughnakavacam |
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join NowSri Shatrugna Kavacham

READ
Sri Shatrugna Kavacham
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
