
Sri Sheetala Devi Ashtakam PDF English
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ English
Sri Sheetala Devi Ashtakam English Lyrics
|| Sri Sheetala Devi Ashtakam ||
asya śrīśītalāstōtrasya mahādēva r̥ṣiḥ anuṣṭup chandaḥ śītalā dēvatā lakṣmīrbījaṁ bhavānī śaktiḥ sarvavisphōṭakanivr̥tyarthē japē viniyōgaḥ ||
īśvara uvāca |
vandē:’haṁ śītalāṁ dēvīṁ rāsabhasthāṁ digambarām |
mārjanīkalaśōpētāṁ śūrpālaṅkr̥tamastakām || 1 ||
vandē:’haṁ śītalāṁ dēvīṁ sarvarōgabhayāpahām |
yāmāsādya nivartēta visphōṭakabhayaṁ mahat || 2 ||
śītalē śītalē cēti yō brūyāddāhapīḍitaḥ |
visphōṭakabhayaṁ ghōraṁ kṣipraṁ tasya praṇaśyati || 3 ||
yastvāmudakamadhyē tu dhyātvā sampūjayēnnaraḥ |
visphōṭakabhayaṁ ghōraṁ gr̥hē tasya na jāyatē || 4 ||
śītalē jvaradagdhasya pūtigandhayutasya ca |
praṇaṣṭacakṣuṣaḥ puṁsastvāmāhurjīvanauṣadham || 5 ||
śītalē tanujān rōgān nr̥ṇāṁ harasi dustyajān |
visphōṭakavidīrṇānāṁ tvamēkā:’mr̥tavarṣiṇī || 6 ||
galagaṇḍagrahā rōgā yē cānyē dāruṇā nr̥ṇām |
tvadanudhyānamātrēṇa śītalē yānti saṅkṣayam || 7 ||
na mantrō nauṣadhaṁ tasya pāparōgasya vidyatē |
tvāmēkāṁ śītalē dhātrīṁ nānyāṁ paśyāmi dēvatām || 8 ||
mr̥ṇālatantusadr̥śīṁ nābhihr̥nmadhyasaṁsthitām |
yastvāṁ sañcintayēddēvi tasya mr̥tyurna jāyatē || 9 ||
aṣṭakaṁ śītalādēvyā yō naraḥ prapaṭhētsadā |
visphōṭakabhayaṁ ghōraṁ gr̥hē tasya na jāyatē || 10 ||
śrōtavyaṁ paṭhitavyaṁ ca śraddhābhaktisamanvitaiḥ |
upasargavināśāya paraṁ svastyayanaṁ mahat || 11 ||
śītalē tvaṁ jaganmātā śītalē tvaṁ jagatpitā |
śītalē tvaṁ jagaddhātrī śītalāyai namō namaḥ || 12 ||
rāsabhō gardabhaścaiva kharō vaiśākhanandanaḥ |
śītalāvāhanaścaiva dūrvākandanikr̥ntanaḥ || 13 ||
ētāni kharanāmāni śītalāgrē tu yaḥ paṭhēt |
tasya gēhē śiśūnāṁ ca śītalāruṅ na jāyatē || 14 ||
śītalāṣṭakamēvēdaṁ na dēyaṁ yasyakasyacit |
dātavyaṁ ca sadā tasmai śraddhābhaktiyutāya vai || 15 ||
iti śrīskāndapurāṇē śītalāṣṭakam ||
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join NowSri Sheetala Devi Ashtakam

READ
Sri Sheetala Devi Ashtakam
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
