श्री शिव पञ्चरत्न स्तुतिः (कृष्ण कृतम्) PDF

Download PDF of Sri Shiva Pancharatna Stuti Krishna Kritam Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत

|| श्री शिव पञ्चरत्न स्तुतिः (कृष्ण कृतम्) || श्रीकृष्ण उवाच । मत्तसिन्धुरमस्तकोपरि नृत्यमानपदाम्बुजं भक्तचिन्तितसिद्धिदानविचक्षणं कमलेक्षणम् । भुक्तिमुक्तिफलप्रदं भवपद्मजाच्युतपूजितं कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ १ ॥ वित्तदप्रियमर्चितं कृतकृच्छ्रतीव्रतपश्चरैः मुक्तिकामिभिराश्रितैर्मुनिभिर्दृढामलभक्तिभिः । मुक्तिदं निजपादपङ्कजसक्तमानसयोगिनां कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ २ ॥ कृत्तदक्षमखाधिपं वरवीरभद्रगणेन वै यक्षराक्षसमर्त्यकिन्नरदेवपन्नगवन्दितम् । रक्तभुग्गणनाथहृद्भ्रमराञ्चिताङ्घ्रिसरोरुहं कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ३ ॥ नक्तनाथकलाधरं नगजापयोधरनीरजा- -लिप्तचन्दनपङ्ककुङ्कुमपङ्किलामलविग्रहम् । शक्तिमन्तमशेषसृष्टिविधायकं सकलप्रभुं कृत्तिवाससमाश्रये...

READ WITHOUT DOWNLOAD
श्री शिव पञ्चरत्न स्तुतिः (कृष्ण कृतम्)
Share This
Download this PDF