श्री सूर्यार्या स्तोत्रम् (याज्ञवल्क्य कृतम्) PDF

Download PDF of Sri Suryarya Stotram Yajnavalkya Krutham Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत

|| श्री सूर्यार्या स्तोत्रम् (याज्ञवल्क्य कृतम्) || शुकतुण्डच्छविसवितुश्चण्डरुचेः पुण्डरीकवनबन्धोः । मण्डलमुदितं वन्दे कुण्डलमाखण्डलाशायाः ॥ १ ॥ यस्योदयास्तसमये सुरमुकुटनिघृष्टचरणकमलोऽपि । कुरुतेञ्जलिं त्रिनेत्रः स जयति धाम्नां निधिः सूर्यः ॥ २ ॥ उदयाचलतिलकाय प्रणतोऽस्मि विवस्वते ग्रहेशाय । अम्बरचूडामणये दिग्वनिताकर्णपूराय ॥ ३ ॥ जयति जनानन्दकरः करनिकरनिरस्ततिमिरसङ्घातः । लोकालोकालोकः कमलारुणमण्डलः सूर्यः ॥ ४ ॥ प्रतिबोधितकमलवनः कृतघटनश्चक्रवाकमिथुनानाम् । दर्शितसमस्तभुवनः परहितनिरतो रविः...

READ WITHOUT DOWNLOAD
श्री सूर्यार्या स्तोत्रम् (याज्ञवल्क्य कृतम्)
Share This
Download this PDF