श्री विखनसाष्टोत्तरशतनाम स्तोत्रम् PDF

Download PDF of Sri Vikhanasa Ashtottara Shatanama Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत

|| श्री विखनसाष्टोत्तरशतनाम स्तोत्रम् || अस्य श्रीविखनसाष्टोत्तरशतनाम स्तोत्रमहामन्त्रस्य भगवान् भृगुमहर्षिः, अनुष्टुप्छन्दः, श्रीमन्नारायणो देवता, आत्मयोनिः स्वयञ्जात इति बीजं, गर्भवैष्णव इति शक्तिः, शङ्खचक्रगदापद्मेति कीलकं, शार्ङ्गभृन्नन्दकीत्यस्त्रं, निगमागम इति कवचं, परमात्म साधनौ इति नेत्रं, परञ्ज्योतिस्वरूपे विनियोगः, सनकादि योगीन्द्र मुक्तिप्रदमिति ध्यानम्, अष्टचक्रमिति दिग्भन्धः, श्रीविखनसब्रह्मप्रीत्यर्थे जपे विनियोगः ॥ ध्यानम् – शङ्खारिन्निजलाञ्छनैः परिगतन् चाम्बोधितल्पेस्थितं प्रेम्नोद्देश्य समन्त्रतन्त्रविदुषां तत्पूजने श्रेष्ठितम् । तं कृत्वोत्कृपया मनःसरसिजे...

READ WITHOUT DOWNLOAD
श्री विखनसाष्टोत्तरशतनाम स्तोत्रम्
Share This
Download this PDF