श्री विखनस स्तोत्रम् PDF

Download PDF of Sri Vikhanasa Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत

|| श्री विखनस स्तोत्रम् || नैमिशे निमिशक्षेत्रे गोमत्या समलङ्कृते । हरेराराधनासक्तं वन्दे विखनसं मुनिम् ॥ १ ॥ रेचकैः पूरकैश्चैव कुम्भकैश्च समायुतम् । प्राणायामपरं नित्यं वन्दे विखनसं मुनिम् ॥ २ ॥ तुलसीनलिनाक्षैश्च कृतमाला विभूषितम् । अञ्चितैरूर्ध्वपुण्ड्रैश्च वन्दे विखनसं मुनिम् ॥ ३ ॥ तुलसीस्तबकैः पद्मैर्हरिपादार्चनारतम् । शान्तं जितेन्द्रियं मौनिं वन्दे विखनसं मुनिम् ॥ ४ ॥ कुण्डलाङ्गदहाराद्यैर्मुद्रिकाभिरलङ्कृतम् ।...

READ WITHOUT DOWNLOAD
श्री विखनस स्तोत्रम्
Share This
Download this PDF