
श्री विश्वकर्मा स्तुतिः PDF संस्कृत
Download PDF of Sri Vishwakarma Stuti Mantra Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्री विश्वकर्मा स्तुतिः संस्कृत Lyrics
|| श्री विश्वकर्मा स्तुतिः ||
पञ्चवक्त्रं जटाजूटं पञ्चादशविलोचनम् ।
सद्योजाताननं श्वेतं वामदेवं तु कृष्णकम् ॥ १
अघोरं रक्तवर्णं तत्पुरुषं पीतवर्णकम् ।
ईशानं श्यामवर्णं च शरीरं हेमवर्णकम् ॥ २
दशबाहुं महाकायं कर्णकुण्डलमण्डितम् ।
पीताम्बरं पुष्पमाला नागयज्ञोपवीतनम् ॥ ३
रुद्राक्षमालाभरणं व्याघ्रचर्मोत्तरीयकम् ।
अक्षमालां च पद्मं च नागशूलपिनाकिनम् ॥ ४
डमरुं वीणां बाणं च शङ्खचक्रकरान्वितम् ।
कोटिसूर्यप्रतीकाशं सर्वजीवदयापरम् ॥ ५
देवदेवं महादेवं विश्वकर्म जगद्गुरुम् ।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ ६
अभीप्सितार्थसिद्ध्यर्थं पूजितो यस्सुरैरपि ।
सर्वविघ्नहरं देवं सर्वावज्ञाविवर्जितम् ॥ ७
आहुं प्रजानां भक्तानामत्यन्तं भक्तिपूर्वकम् ।
सृजन्तं विश्वकर्माणं नमो ब्रह्महिताय च ॥ ८
मन्त्रम् –
ओम् विश्वकर्माय नमः ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री विश्वकर्मा स्तुतिः

READ
श्री विश्वकर्मा स्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
