Misc

श्री सुब्रह्मण्य करावलम्ब अष्टकम

Subrahmanya Karavalamba Ashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

॥श्री सुब्रह्मण्य करावलम्ब अष्टकम॥

हॆ स्वामिनाथ करुणाकर दीनबन्धॊ
श्रीपार्वतीशमुखपङ्कजपद्मबन्धॊ ।
श्रीशादिदॆवगणपूजितपादपद्म वल्लीश
नाथ मम दॆहि करावलम्बम् ॥

दॆवादिदॆवसुत दॆवगणाधिनाथ
दॆवॆन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद ।
दॆवर्षिनारदमुनीन्द्रसुगीतकीर्तॆ वल्लीश
नाथ मम दॆहि करावलम्बम् ॥

नित्यान्नदाननिरताखिलरॊगहारिन्
भाग्यप्रदानपरिपूरितभक्तकाम ।
श्रुत्यागमप्रणववाच्यनिजस्वरूप वल्लीश
नाथ मम दॆहि करावलम्बम् ॥

क्रौञ्चासुरॆन्द्रपरिखण्डनशक्तिशूल
चापादिशस्त्रपरिमण्डितदिव्यपाणॆ ।
श्रीकुण्डलीशधृततुण्डशिखीन्द्रवाह वल्लीश
नाथ मम दॆहि करावलम्बम् ॥

दॆवादिदॆवरथमण्डलमध्यमॆत्य
दॆवॆन्द्रपीठनगरं धृतचापहस्त ।
शूरं निहत्य सुरकॊटिभिरीड्यमान
वल्लीश नाथ मम दॆहि करावलम्बम् ॥

हीरादिरत्नवरयुक्तकिरीटहार
कॆयूरकुण्डललसत् कवचाभिराम ।
हॆ वीर तारकजयामरबृन्दवन्द्य वल्लीश
नाथ मम दॆहि करावलम्बम् ॥

पञ्चाक्षरादिमुनिमन्त्रितगांगतॊयैः पञ्चामृतैः
प्रमुदितॆन्द्रमुखैर्मुनीन्द्रैः ।
पट्टाभिषिक्त मघवत्तनयासनाथ वल्लीश
नाथ मम दॆहि करावलम्बम् ॥

श्रीकार्तिकॆयकरुणामृतपूर्णदृष्ट्या
कामादिरॊगकलुषीकृतदुष्टचित्तं ।
सिक्त्वा तु मामव कलानिधिकॊटिकान्त
वल्लीश नाथ मम दॆहि करावलम्बम् ॥

सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजॊत्तमाः ।
तॆ सर्वे मुक्तिमायान्ति सुब्रह्मण्यप्रभावतः ॥

सुब्रह्मण्याष्टकमिदं प्रातरुत्थाय यः पठॆत ।
कॊटिजन्मकृतं पापं तत्क्षणात् तस्य नश्यति ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App
श्री सुब्रह्मण्य करावलम्ब अष्टकम PDF

Download श्री सुब्रह्मण्य करावलम्ब अष्टकम PDF

श्री सुब्रह्मण्य करावलम्ब अष्टकम PDF

Leave a Comment

Join WhatsApp Channel Download App