Download HinduNidhi App
Misc

सुंदरेश्वर स्तोत्र

Sundareshwara Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

|| सुंदरेश्वर स्तोत्र ||

श्रीपाण्ड्यवंशमहितं शिवराजराजं
भक्तैकचित्तरजनं करुणाप्रपूर्णम्।

मीनेङ्गिताक्षिसहितं शिवसुन्दरेशं
हालास्यनाथममरं शरणं प्रपद्ये।

आह्लाददानविभवं भवभूतियुक्तं
त्रैलोक्यकर्मविहितं विहितार्थदानम्।

मीनेङ्गिताक्षिसहितं शिवसुन्दरेशं
हालास्यनाथममरं शरणं प्रपद्ये।

अम्भोजसम्भवगुरुं विभवं च शंभुं
भूतेशखण्डपरशुं वरदं स्वयंभुम्।

मीनेङ्गिताक्षिसहितं शिवसुन्दरेशं
हालास्यनाथममरं शरणं प्रपद्ये।

कृत्याजसर्पशमनं निखिलार्च्यलिङ्गं
धर्मावबोधनपरं सुरमव्ययाङ्गम्।

मीनेङ्गिताक्षिसहितं शिवसुन्दरेशं
हालास्यनाथममरं शरणं प्रपद्ये।

सारङ्गधारणकरं विषयातिगूढं
देवेन्द्रवन्द्यमजरं वृषभाधिरूढम्।

मीनेङ्गिताक्षिसहितं शिवसुन्दरेशं
हालास्यनाथममरं शरणं प्रपद्ये।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
सुंदरेश्वर स्तोत्र PDF

Download सुंदरेश्वर स्तोत्र PDF

सुंदरेश्वर स्तोत्र PDF

Leave a Comment