Download HinduNidhi App
Shri Radha

श्री स्वामिनी स्तोत्रम्

Svamini Stotram Sanskrit

Shri RadhaStotram (स्तोत्र निधि)संस्कृत
Share This

|| श्रीस्वामिनीस्तोत्रम् ||

यदैव श्रीराधे! रहसि मिलति त्वां मधुपतिः
तदैवाकार्याऽहं निजचरणदास्ये निगदिता ।
मुदा चन्द्रावल्या शशिमुखि ! कृतार्थास्मि भवति
तथा सम्पन्ने मां स्मरसि यदि सम्प्रेषणविधौ ॥ १॥

कदाचित् कालिन्द्यामहनि तरलापाड्गरुचिरा
समाप्लुत्याकण्ठं किमपि परिधायाशुवसनम् ।
स्मरेन् मां चेदुत्तारितवसनसङ्क्षालनविधौ
कृतार्थाऽहं भूयान्निजचरणदासीति भवति ॥ २॥

तमिस्रायामश्रावितचरणमञ्जीरनिनदा
कथञ्चित् सम्प्राप्ता प्रियतमनिकुञ्जं चरणयोः ।
मुदा तल्पारोहे कमलमुखि ! सम्मार्जनविधौ
कृतार्थैवाहं चेत् स्मरति भवती मां सकृदपि ॥ ३॥

विविधबन्धरतिश्रमसीकराकुल-
कपोलमुदीक्ष्य हरिं यदि ।
स्मरसि मां व्यजनार्थमपि क्षणं
सुमुखि धन्यतमास्मि तदा ह्यहम् ॥ ४॥

यदि स्नानव्याजात् तरणितनयातीरमहनि
प्रयातुं प्राणेशोचितविविधवस्तूनि सुमुखि ।
गृहीत्वा गुप्तानि स्मरसि परिधेयं स्ववसनं
ग्रहीतुं मां स्वामिन्यहमिह कृतार्थैव हि तदा ॥ ५॥

कुतूहलाभिनिवेशतः प्रियेण पाणिकर्षणाद्
इतस्ततो विपाटितां स्वकञ्चुकीमतिप्रियाम् ।
प्रदातुमुन्नताङ्गि मां सकृद्यदि स्मरस्यहो-
तदा मुदास्मि राधिके! कृतार्थतापदङ्गता ॥ ६॥

चारुप्रसूनमयतल्पगता स्वनाथे
ताम्बूलचर्वितमुदारमुखाम्बुजस्थम् ।
दातुं स्थिते निजमुखाब्जगतं प्रदातुं
मां चेत् स्मरस्यनुचरीं क्व तदा नु मामि ॥ ७॥

निकुञ्जे पुष्पालीरचितशयनात् केलिजनित
श्रमाम्भः सङ्क्रान्ताननकमलशोभाहृतमनाः ।
समुत्थायायान्ती सहजकृपया केलिदलितां
स्रजं दातुं राधे ! स्मरसि यदि मां त्वं किमपरैः ॥ ८॥

यदा चलसि मार्गता शयनतापि शेषे मुदा
पदाम्बुजमलङ्करोष्यमलकुङ्कुमं त्वं तदा ।
मुहुः सुमुखि राधिके ! किमधिकं नु सम्प्रार्थये
सदा भवतु मे भवच्चरणपङ्कजारक्तता ॥ ९॥

प्रियतमकरपद्मस्पर्शभावेक्षणोद्यद्-
रसभरजवरासामन्दमोदाकुलानाम् ।
प्रतिपदतलरुग्भिर्गोपसीमन्तिनीना-
मरुणतरहृदम्भोजन्मने मे नमोऽस्तु ॥ १०॥

यावन्ति पदपद्मानि भवतीनां हरिप्रियाः ।
तावद्रूपः सदा दास्यं करवाणि तदा तदा ॥ ११॥

गेहात् निकुञ्जं निशि सङ्गतायाः
प्रियेण तल्पे विनिवेशितायाः ।
स्वकेशवृन्दैस्तवपादपङ्कजे
सम्मार्जयिष्यामि मुदा कदा नु ॥ १२॥

इति श्रीविट्ठलेश्वरविरचितं श्रीस्वामिनीस्तोत्रं समाप्तम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री स्वामिनी स्तोत्रम् PDF

श्री स्वामिनी स्तोत्रम् PDF

Leave a Comment