Download HinduNidhi App
Misc

ताण्डवेश्वर स्तोत्र

Tandaweshwara Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

|| ताण्डवेश्वर स्तोत्र ||

वृथा किं संसारे भ्रमथ मनुजा दुःखबहुले
पदाम्भोजं दुःखप्रशमनमरं संश्रयत मे।

इतीशानः सर्वान्परमकरुणा- नीरधिरहो
पदाब्जं ह्युद्धृत्याम्बुजनिभ- करेणोपदिशति।

संसारानलतापतप्त- हृदयाः सर्वे जवान्मत्पदं
सेवध्वं मनुजा भयं भवतु मा युष्माकमित्यद्रिशः।

हस्तेऽग्निं दधदेष भीतिहरणं हस्तं च पादाम्बुजं
ह्युद्धृत्योपदिशत्यहो करसरोजातेन कारुण्यधिः।
ताण्डवेश्वर ताण्डवेश्वर ताण्डवेश्वर पाहि माम्।
ताण्डवेश्वर ताण्डवेश्वर ताण्डवेश्वर रक्ष माम्।

गाण्डिवेश्वर पाण्डवार्चित पङ्कजाभपदद्वयं
चण्डमुण्डविनाशिनी- हृतवामभागमनीश्वरम्।

दण्डपाणिकपालभैरव- तण्डुमुख्यगणैर्युतं
मण्डिताखिलविनष्टपं विजितान्धकं प्रणमाम्यहम्।

भासमानशरीरकान्ति- विभासिताखिलविष्टपं
वासवाद्यमृताशसेवित- पादपङ्कजसंयुतम्।

कासमानमुखारविन्द- जितामृतांशुमशेषहृद्-
वासताण्डवशङ्करं सकलाघनाशकमाश्रये।

मेरुपर्वतकार्मुकं त्रिपुरार्तनिर्जरयाचितं
ज्याकृताखिलसर्पराज- महीशतल्पसुसायकम्।

ज्यारथं चतुरागमाश्वमजेन सारथिसंयुतं
संहृतत्रिपुरं महीध्रसुतानु- मोदकमाश्रये।

गदाभृद्ब्रह्मेन्द्राद्यखिल- सुरवृन्दार्च्यचरणं
ददानं भक्तेभ्यश्चितिमखिल- रूपामनवधिम्।

पदास्पृष्टोक्षानं जितमनसिजं शान्तमनसं
सदा शम्भुं वन्दे शुभदगिरिजाष्लिष्टवपुषम्।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
ताण्डवेश्वर स्तोत्र PDF

Download ताण्डवेश्वर स्तोत्र PDF

ताण्डवेश्वर स्तोत्र PDF

Leave a Comment