Misc

त्रिसुपर्णम्

Trisuparna Mantra Sanskrit Lyrics

MiscMantra (मंत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| त्रिसुपर्णम् ||

ओं ब्रह्म॑मेतु॒ माम् । मधु॑मेतु॒ माम् ।
ब्रह्म॑मे॒व मधु॑मेतु॒ माम् ।
यास्ते॑ सोम प्र॒जा व॒थ्सोऽभि॒ सो अ॒हम् ।
दुष्ष्व॑प्न॒हन्दु॑रुष्व॒ह ।
यास्ते॑ सोम प्रा॒णाग्ंस्ताञ्जु॑होमि ।
त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् ।
ब्र॒ह्म॒ह॒त्यां वा ए॒ते घ्न॑न्ति ।
ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति ।
ते सोमं॒ प्राप्नु॑वन्ति ।
आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति ।
ओम् ॥ १

ब्रह्म॑ मे॒धया᳚ ।
मधु॑ मे॒धया᳚ ।
ब्रह्म॑मे॒व मधु॑ मे॒धया᳚ ।
अ॒द्या नो॑ देव सवितः प्र॒जाव॑त्सावी॒स्सौभ॑गम् ।
परा॑ दु॒ष्वप्नि॑यग्ं सुव ।
विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑सुव ।
यद्भ॒द्रं तन्म॒ आसु॑व ।
मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माध्वी᳚र्नस्स॒न्त्वोष॑धीः ।
मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑व॒ग्ं॒ रज॑: ।
मधु॒ द्यौर॑स्तु नः पि॒ता ।
मधु॑ मान्नो॒ वन॒स्पति॒र्मधु॑माग्ं अस्तु॒ सूर्य॑: ।
माध्वी॒र्गावो॑ भवन्तु नः ।
य इ॒मं त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् ।
भ्रू॒ण॒ह॒त्यां वा ए॒ते घ्न॑न्ति ।
ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति ।
ते सोमं॒ प्राप्नु॑वन्ति ।
आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति ।
ओम् ॥ २

ब्रह्म॑ मे॒धवा᳚ ।
मधु॑ मे॒धवा᳚ ।
ब्रह्म॑मे॒व मधु॑ मे॒धवा᳚ ।
ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणा᳚म् ।
श्ये॒नो गृद्ध्रा॑णा॒ग्ं॒ स्वधि॑ति॒र्वना॑ना॒ग्ं॒ सोम॑: प॒वित्र॒मत्ये॑ति॒ रेभन्न्॑ ।
ह॒ग्ं॒सश्शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् ।
ऋ॒चे त्वा॑ रु॒चे त्वा॒ समित्स्र॑वन्ति स॒रितो॒ न धेना᳚: ।
अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः ।
घृ॒तस्य॒ धारा॑ अ॒भिचा॑कशीमि ।
हि॒र॒ण्ययो॑ वेत॒सो मद्ध्य॑ आसाम् ।
तस्मि᳚न्थ्सुप॒र्णो म॑धु॒कृत् कु॑ला॒यी भज॑न्नास्ते॒ मधु॑ दे॒वता᳚भ्यः ।
तस्या॑सते॒ हर॑यस्स॒प्त तीरे᳚ स्व॒धां दुहा॑ना अ॒मृत॑स्य॒ धारा᳚म् ।
य इ॒दं त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् ।
वी॒र॒ह॒त्यां वा ए॒ते घ्नन्ति ।
ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति ।
ते सोमं॒ प्राप्नु॑वन्ति ।
आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति ।
ओं ॥ ३

ओं शान्ति॒: शान्ति॒: शान्ति॑: ।

Found a Mistake or Error? Report it Now

त्रिसुपर्णम् PDF

Download त्रिसुपर्णम् PDF

त्रिसुपर्णम् PDF

Leave a Comment

Join WhatsApp Channel Download App