Misc

श्रीतुकारामाष्टकम्

Tukaramashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीतुकारामाष्टकम् ||

ॐ श्री ।
श्रीशङ्कर ।

(अनुष्टप्)
सन्तश्रेष्ठं परात्मानं अनन्यसदृशं गुरुम् ।
उग्रमन्तर्मृदुं वन्दे तुकारामं हरिप्रियम् ॥ १॥

अम्बलेकुलसम्भूतं देहूग्रामविभूषणम् ।
विरक्तिवल्लभं वन्दे तुकारामं हरिप्रियम् ॥ २॥

अभङ्गरचना यस्य सर्वसाधकदेशिका ।
जनोद्धर्त्री च तं वन्दे तुकारामं हरिप्रियम् ॥ ३॥

वैकुण्ठभवनं त्यक्त्वा लोककल्याण हेतवे ।
अवतीर्णं प्रभुं वन्दे तुकारामं हरिप्रियम् ॥ ४॥

प्रेममूर्तिं भक्तवर्यं सर्ववेदान्तरूपिणम् ।
दयालुं करुणं वन्दे तुकारामं हरिप्रियम् ॥ ५॥

सदाचारपथादर्शं अज्ञानान्धदिवाकरम् ।
प्रसन्नं पावनं वन्दे तुकारामं हरिप्रियम् ॥ ६॥

वेदनीतेः प्रणेतारं दीपं साधनवर्त्मनः ।
पाखण्डखण्डिनं वन्दे तुकारामं हरिप्रियम् ॥ ७॥

विठ्ठलाङ्घ्रिरतं नित्यं “वरदानन्द” दैवतम् ।
शान्तं कृपाकर वन्दे तुकारामं हरिप्रियम् ॥ ८॥

इति स्वामी वरदानन्दभारतीविरचितं श्रीतुकारामाष्टकं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीतुकारामाष्टकम् PDF

श्रीतुकारामाष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App