|| श्रीतुलजाभवानीकवचम् अथवा तुरजाकवचम् ||
श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः । श्री शङ्कराय नमः ।
अथ ध्यानम् ।
श्यामां पूर्णेन्दुवदनां श्वेताम्बरधरां शिवाम् ।
महामेघ निनादातां निर्वाते दीपवत्स्थिताम् ॥ १॥
भुजाष्टकयुक्ता बाणां चापशूलगदाधराम् ।
खड्गशङ्खगदाचक्रवरदाभयधारिणीम् ॥ २॥
अथ तुरजा कवचम् ।
श्रीदेव्युवाच –
देवेश परमेशान भक्तानुग्रहकारक ।
तुरजाकवचं वक्ष्ये मम प्रीत्या महेश्वर ॥
श्री ईश्वरोवाच –
शृणु देवि महागुह्यमतिगुह्यतरं महत् ।
तुरजाकवचं वक्ष्ये न देयं कस्यचित् कदा ॥
ॐ अस्य श्रीतुरजाकवचमालामन्त्रस्य श्रीरामचन्द्र ऋषिः ।
श्रीतुरजा देवता । अनुष्टुप्छन्दः ।
श्रीतुरजाप्रसादसिद्ध्यर्थे जपे विनियोगः ।
श्रीशङ्कर उवाच –
तुरजा मे शिरः पातु भाले तु परमेश्वरी ।
नेत्रे नारायणी रक्षेत्कर्णमूले तु शाङ्करी ॥ १॥
मुखम्पातु महामाया कण्ठं भुवनसुन्दरी ।
बाहुद्वयं विश्वमाता हृदयं शिववल्लभा ॥ २॥
नाभिं कुण्डलिनी पातु जानुनी जाह्नवी तथा ।
पादयोः पापनाशीञ्च पादाग्रं सर्वतीर्थवत् ॥ ३॥
इन्द्रायणी पातु पूर्वे आग्नेय्यामग्निदेवता ।
दक्षिणे नारसिंही च नैरृत्यां खड्गधारिणी ॥ ४॥
पश्चिमे वारुणी पातु वायव्यां वायुरूपिणी ।
उदीच्या पाशहस्ता च ईशान्ये ईश्वरी तथा ॥ ५॥
ऊर्ध्वं ब्रह्मणि मे रक्षेदधास्या वैष्णवी तथा ।
एवं दशदिशो रक्षेत् सर्वाङ्गे भुवनेश्वरी ॥ ६॥
इदं तु कथितं दिव्यं कवचं सर्वदेहिकम् ।
भूतग्रहहरं नित्यं ग्रहपीडा तथैव च ॥ ७॥
सर्वपापहरे देवि अन्ते सायुज्यं प्राप्नुयात् ।
यत्र तत्र न वक्तव्यं यदिच्छेदात्मनो हितम् ॥ ८॥
शठाय भक्तिहीनाय विष्णुद्वेषाय वै तथा ।
शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥ ९॥
दध्यात् कवचमित्युक्तं तत्पुण्यं शृणु पार्वति ।
अश्वमेधसहस्राणि कन्याकोटीशचानि च ॥ १०॥
गवां लक्षसहस्राणि तत्पुण्यं लभते नरः ।
अष्टम्यां चतुर्दश्यां नवम्यां चैक चेतसा ॥ ११॥
सर्वपापविशुद्धात्मा सर्वलोकसनातनम् ।
वने रणे महाघोरे भयवादे महाहवे ॥ १२॥
जपेत्कवच मा देवि सर्वविघ्नविनाशिनी ।
भौमवारे महापुण्ये पठेत्कवचमाहितः ॥ १३॥
सर्वबाधाप्रशमनं रहस्यं सर्वदेहिनाम् ।
किमत्र बहुनोक्तेन देवि सायुज्यं प्राप्नुयात् ॥ १४॥
इति श्रीस्कन्दपुराणे सहयाद्रिखण्डे तुरजामाहात्म्ये
ईश्वरपार्वतीसंवादे श्रीतुरजाकवचं सम्पूर्णम् ।
श्रीउमारामेश्वरार्पणमस्तु ।
Found a Mistake or Error? Report it Now