Download HinduNidhi App
Misc

वैद्येश्वर अष्टक स्तोत्र

Vaidyeshwara Ashtaka Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

|| वैद्येश्वर अष्टक स्तोत्र ||

माणिक्यरजतस्वर्णभस्मबिल्वादिभूषितम्|

वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|

दधिचन्दनमध्वाज्यदुग्धतोयाभिसेचितम्|

वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|

उदितादित्यसङ्काशं क्षपाकरधरं वरम्|

वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|

लोकानुग्रहकर्तारमार्त्तत्राणपरायणम्|

वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|

ज्वरादिकुष्ठपर्यन्तसर्वरोगविनाशनम्|

वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|

अपवर्गप्रदातारं भक्तकाम्यफलप्रदम्|

वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|

सिद्धसेवितपादाब्जं सिद्ध्यादिप्रदमीश्वरम्|

वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|

बालाम्बिकासमेतं च ब्राह्मणैः पूजितं सदा|

वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|

स्तोत्रं वैद्येश्वरस्येदं यो भक्त्या पठति प्रभोः|

कृपया देवदेवस्य नीरोगो भवति ध्रुवम्|

Found a Mistake or Error? Report it Now

Download HinduNidhi App
वैद्येश्वर अष्टक स्तोत्र PDF

Download वैद्येश्वर अष्टक स्तोत्र PDF

वैद्येश्वर अष्टक स्तोत्र PDF

Leave a Comment