Misc

श्रीविद्यारण्याष्टकम्

Vidyaranyashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीविद्यारण्याष्टकम् ||

श्रीविद्यारण्यमुनिध्यानम्
अविद्यारण्यकान्तारे भ्रमतां प्राणिनां सदा ।
विद्यामार्गोपदेष्टारं विद्यारण्यगुरुं श्रये ॥

विद्याविद्याविवेकेन पारं संसारवारिधेः ।
प्रापयत्यनिशं भक्तांस्तं विद्यारण्यमाश्रये ॥

अथ श्रीविद्यारण्याष्टकम् ।
भवभीतिविभेत्तारं भवभूतिप्रदकटाक्षलवलेशम् ।
श्रीविद्यारण्यगुरुं भजे भजत्कल्पभूमिरुहम् ॥ १॥

खरदीधितिनिभवसनं वरदानरतस्वकीयचित्ताब्जम् ।
श्रीविद्यारण्यगुरुं स्मरामि करनिर्जिताम्बुसंजातम् ॥ २॥

करबदरिततर्कद्वयसांख्यद्वयजैमिनीयवेदान्तम् ।
श्रीविद्यारण्यगुरुं कलयाम्येणाङ्कशीतलस्वान्तम् ॥ ३॥

विजयपुरीवैभवदं प्रार्थितमाकृतसुवर्णघनवृष्ट्या ।
श्रीविद्यारण्यगुरुं कलयेऽहं राजराजिकलिताङ्घ्रिम् ॥ ४॥

विनतातनुभववाहनवनितानुग्रहविशेषततिपात्रम् ।
श्रीविद्यारण्यगुरुं विनताघवज्रविनाशकं वन्दे ॥ ५॥

कृतकृतान्तादिभयं कृम्यादिनिखिलकृपासुधाब्धिहृदयम् ।
श्रीविद्यारण्यगुरुं कृत्स्नजगत्कृष्नताबुधं कलये ॥ ६॥

संयमिमणिगणनम्यं चेष्टितवाणीहृदङ्गमतिरम्यम् ।
विद्यारण्यं सौम्यं वन्देऽजस्रं वितीर्णनतकाम्यम् ॥ ७॥

पारदजनिमृतसिन्धोः सारदनिगमान्तवेद्यतत्त्वस्य ।
श्रीविद्यारण्यगुरो वरदायभधृत्कराम्बुजाताव ॥ ८॥

इति श्रीविद्यारण्याष्टकं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीविद्यारण्याष्टकम् PDF

श्रीविद्यारण्याष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App