विश्वनाथ दशक स्तोत्र PDF

विश्वनाथ दशक स्तोत्र PDF

Download PDF of Vishwanatha Dashaka Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी

|| विश्वनाथ दशक स्तोत्र || यस्मात्परं न किल चापरमस्ति किञ्चिज्- ज्यायान्न कोऽपि हि तथैव भवेत्कनीयान्। निष्कम्प एक इति योऽव्ययसौख्यसिन्धु- स्तं विश्वनाथममलं मुनिवन्द्यमीडे। यस्मिंस्तथैव बत विश्वविभेदभानम्। योऽज्ञाननाशनविधौ प्रथितस्तोऽरि- स्तं विश्वनाथममलं मुनिवन्द्यमीडे। यावन्न भक्तिरखिलेश्वरपादपद्मे संसारसौख्यमिह यत्किल शुक्तिरौप्यम्। यद्भक्तिरेव भवरोगनुदा सुधैव तं विश्वनाथममलं मुनिवन्द्यमीडे। यः काममत्तगजगण्डविभेदसिंहो यो विघ्नसर्पभवभीतीनुदो गुरुत्मान्। यो दुर्विषह्यभवतापजदुःखचन्द्र- स्तं विश्वनाथममलं मुनिवन्द्यमीडे। वैराग्यभक्तिनवपल्लवकृद्वसन्तो योभोगवासनावनप्रविदाहदावः। योऽधर्मरावणविनाशनहेतुराम- स्तं...

READ WITHOUT DOWNLOAD
विश्वनाथ दशक स्तोत्र
Share This
विश्वनाथ दशक स्तोत्र PDF
Download this PDF