|| Sri Sarvamangala Stotram ||
brahmōvāca |
durgē śivē:’bhayē māyē nārāyaṇi sanātani |
jayē mē maṅgalaṁ dēhi namastē sarvamaṅgalē || 1 ||
daityanāśārthavacanō dakāraḥ parikīrtitaḥ |
ukārō vighnanāśārthavācakō vēdasammataḥ || 2 ||
rēphō rōgaghnavacanō gaśca pāpaghnavācakaḥ |
bhayaśatrughnavacanaścā:’:’kāraḥ parikīrtitaḥ || 3 ||
smr̥tyuktismaraṇādyasyā ētē naśyanti niścitam |
atō durgā harēḥ śaktirhariṇā parikīrtitā || 4 ||
vipattivācakō durgaścā:’:’kārō nāśavācakaḥ |
durgaṁ naśyati yā nityaṁ sā ca durgā prakīrtitā || 5 ||
durgō daityēndravacanō:’pyākārō nāśavācakaḥ |
taṁ nanāśa purā tēna budhairdurgā prakīrtitā || 6 ||
śaśca kalyāṇavacana ikārōtkr̥ṣṭavācakaḥ |
samūhavācakaścaiva vākārō dātr̥vācakaḥ || 7 ||
śrēyaḥ saṅghōtkr̥ṣṭadātrī śivā tēna prakīrtitā |
śivarāśirmūrtimatī śivā tēna prakīrtitā || 8 ||
śivō hi mōkṣavacanaścā:’:’kārō dātr̥vācakaḥ |
svayaṁ nirvāṇadātrī yā sā śivā parikīrtitā || 9 ||
abhayō bhayanāśōktaścā:’:’kārō dātr̥vācakaḥ |
pradadātyabhayaṁ sadyaḥ sā:’bhayā parikīrtitā || 10 ||
rājaśrīvacanō māśca yāśca prāpaṇavācakaḥ |
tāṁ prāpayati yā nityaṁ sā māyā parikīrtitā || 11 ||
māśca mōkṣārthavacanō yāśca prāpaṇavācakaḥ |
taṁ prāpayati yā sadyaḥ sā māyā parikīrtitā || 12 ||
nārāyaṇārdhāṅgabhūtā tēna tulyā ca tējasā |
sadā tasya śarīrasthā tēna nārāyaṇī smr̥tā || 13 ||
nirguṇasya ca nityasya vācakaśca sanātanaḥ |
sadā nityā nirguṇā yā kīrtitā sā sanātanī || 14 ||
jayaḥ kalyāṇavacanō hyākārō dātr̥vācakaḥ |
jayaṁ dadāti yā nityaṁ sā jayā parikīrtitā || 15 ||
sarvamaṅgalaśabdaśca sampūrṇaiśvaryavācakaḥ |
ākārō dātr̥vacanastaddātrī sarvamaṅgalā || 16 ||
nāmāṣṭakamidaṁ sāraṁ nāmārthasahasamyutam |
nārāyaṇēna yaddattaṁ brahmaṇē nābhipaṅkajē || 17 ||
tasmai dattvā nidritaśca babhūva jagatāṁ patiḥ |
madhukaiṭabhau durdāntau brahmāṇaṁ hantumudyatau || 18 ||
stōtrēṇānēna sa brahmā stutiṁ natvā cakāra ha |
sākṣāt stutā tadā durgā brahmaṇē kavacaṁ dadau || 19 ||
iti śrībrahmavaivartē mahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē saptaviṁśō:’dhyāyē brahmakr̥ta sarvamaṅgalā stōtram |
Found a Mistake or Error? Report it Now