Misc

श्री गरुड कवचम्

Sri Garuda Kavacham Sanskrit Lyrics

MiscKavach (कवच संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री गरुड कवचम् ||

अस्य श्री गरुड कवच स्तोत्रमन्त्रस्य नारद ऋषिः वैनतेयो देवता अनुष्टुप्छन्दः मम गरुड प्रसाद सिद्ध्यर्थे जपे विनियोगः ।

शिरो मे गरुडः पातु ललाटं विनतासुतः ।
नेत्रे तु सर्पहा पातु कर्णौ पातु सुरार्चितः ॥ १ ॥

नासिकां पातु सर्पारिः वदनं विष्णुवाहनः ।
सूर्यसूतानुजः कण्ठं भुजौ पातु महाबलः ॥ २ ॥

हस्तौ खगेश्वरः पातु कराग्रे तरुणाकृतिः ।
नखान् नखायुधः पातु कक्षौ मुक्तिफलप्रदः ॥ ३ ॥

स्तनौ मे विहगः पातु हृदयं पातु सर्पहा । [*सर्वदा*]
नाभिं पातु महातेजाः कटिं पातु सुधाहरः ॥ ४ ॥

ऊरू पातु महावीरः जानुनी चण्डविक्रमः ।
जङ्घे दण्डायुधः पातु गुल्फौ विष्णुरथः सदा ॥ ५ ॥

सुवर्णः पातु मे पादौ तार्क्ष्यः पादाङ्गुली तथा ।
रोमकूपानि मे वीरः त्वचं पातु भयापहः ॥ ६ ॥

इत्येवं दिव्यकवचं पापघ्नं सर्वकामदं ।
यः पठेत्प्रातरुत्थाय विषदोषं प्रणश्यति ॥ ७ ॥

त्रिसन्ध्यं यः पठेन्नित्यं बन्धनात् मुच्यते नरः ।
द्वादशाहं पठेद्यस्तु मुच्यते शत्रुबन्धनात् ॥ ८ ॥

एकवारं पठेद्यस्तु मुच्यते सर्वकिल्बिषैः ।
वज्रपञ्जरनामेदं कवचं बन्धमोचनम् ॥ ९ ॥

इति श्री नारद गरुड संवादे गरुडकवचम् ।

Found a Mistake or Error? Report it Now

श्री गरुड कवचम् PDF

Download श्री गरुड कवचम् PDF

श्री गरुड कवचम् PDF

Leave a Comment

Join WhatsApp Channel Download App