|| कृष्णस्तुतिःजीव ||
जीवकृता
तस्योपसन्नमवितुं जगदिच्छयात्तनानातनोर्भुवि चलच्चरणारविन्दम् ।
सोऽहं व्रजामि शरणं ह्यकुतोभयं मे येनेदृशी गतिरदर्श्यसतोऽनुरूपा ॥ १॥
यस्त्वत्र बद्ध इव कर्मभिरावृतात्मा भूतेन्द्रियाशयमयीमवलम्ब्य मायाम् ।
आस्ते विशुद्धमविकारमखण्डबोधमातप्यमानहृदयेऽवसितं नमामि ॥ २॥
यः पञ्चभूतरचिते रहितः शरीरे छन्नोऽयथेन्द्रियगुणार्थचिदात्मकोऽहम् ।
तेनाविकुण्ठमहिमानमृषिं तमेनं वन्दे परं प्रकृतिपूरुषयोः पुमांसम् ॥ ३॥
यन्माययोरुगुणकर्मनिबन्धनेऽस्मिन् सांसारिके पथि चरंस्तदभिश्रमेण ।
नष्टस्मृतिः पुनरयं प्रवृणीत लोकं युक्त्या कया महदनुग्रहमन्तरेण ॥ ४॥
ज्ञानं यदेतददधात् कतमः स देवस्त्रैकालिकं स्थरचरेष्वनुवर्तितांशः ।
तं जीवकर्मपदवीमनुवर्तमानास्तापत्रयोपशमनाय वयं भजेम ॥ ५॥
देह्यन्यदेहविवरे जठराग्निनासृग्विण्मूत्रकूपपतितो भृशतप्तदेहः ।
इच्छन्नितो विवसितुं गणयन् स्वमासान् निर्वास्यते कृपणधीर्भगवन् कदा नु ॥ ६॥
येनेदृशीं गतिमसौ दशमास्य ईश सङ्ग्राहितः पुरुदयेन भवादृशेन ।
स्वेनैव तुष्यतु कृतेन स दीननाथः को नाम तत्प्रति विनाऽञ्जलिमस्य कुर्यात् ॥ ७॥
पश्यत्ययं धिषणया ननु सप्तवध्रिः शारीरके दमशरीर्यपरः स्वदेहे ।
यत्सृष्टयाऽऽस तमहं पुरुषं पुराणं पश्ये बहिर्हृदि चैत्यमिव प्रतीतम् ॥ ८॥
सोऽहं वसन्नपि विभो बहुदुःखवासं गर्भान्न निर्जिगमिषे बहिरन्धकूपे ।
यत्रोपयातमुपसर्पति देवमाया भिथ्यामतिर्यदनु संसृतिचक्रमेतत् ॥ ९॥
तस्मादहं विगतविक्लव उद्धरिष्ये आत्मानमाशु तमसः सुहृदात्मनैव ।
भूयो यथा व्यसनमेतदनेकरन्ध्रं मा मे भविष्यदुपसादितविष्णुपादः ॥ १०॥
इति जीवकृता कृष्णस्तुतिः समाप्ता ।
Read in More Languages:- sanskritश्रीकृष्णस्तुतिर्मङ्गलम्
- sanskritश्रीकृष्णस्तुतिः सङ्कीर्णा
- sanskritश्रीशुकप्रोक्ता श्रीकृष्णस्तुतिः
- sanskritश्रीकृष्णस्तुतिःब्रह्म
- sanskritब्रह्मणा कृता श्रीकृष्णस्तुतिः
- sanskritश्रीकृष्णस्तुतिःदेव
- sanskritश्रीकृष्णस्तुतिःगुह्यक
- sanskritश्रीकृष्णस्तुतिःकुन्ती
- sanskritइन्द्रकृता श्रीकृष्णस्तुतिः
- sanskritदेवकीकृतं श्रीकृष्णस्तोत्रम् कृष्णजन्मस्तुतिः
- assameseশ্ৰী কৃষ্ণ স্তুতি
- gujaratiશ્રી કૃષ્ણ સ્તુતિ
- punjabiਸ਼੍ਰੀ ਕ੍ਰੁਸ਼਼੍ਣ ਸ੍ਤੁਤਿ
- bengaliশ্রী কৃষ্ণ স্তুতি
- teluguశ్రీ కృష్ణ స్తుతి
Found a Mistake or Error? Report it Now