Download HinduNidhi App
Share This

|| Sri Gananatha Stotram ||

garbha uvāca |
namastē gaṇanāthāya brahmaṇē brahmarūpiṇē |
anāthānāṁ praṇāthāya vighnēśāya namō namaḥ || 1 ||

jyēṣṭharājāya dēvāya dēvadēvēśamūrtayē |
anādayē parēśāya cādipūjyāya tē namaḥ || 2 ||

sarvapūjyāya sarvēṣāṁ sarvarūpāya tē namaḥ |
sarvādayē parabrahman sarvēśāya namō namaḥ || 3 ||

gajākārasvarūpāya gajākāramayāya tē |
gajamastakadhārāya gajēśāya namō namaḥ || 4 ||

ādimadhyāntabhāvāya svānandapatayē namaḥ |
ādimadhyāntahīnāya tvādimadhyāntagāya tē || 5 ||

siddhibuddhipradātrē ca siddhibuddhivihāriṇē |
siddhibuddhimayāyaiva brahmēśāya namō namaḥ || 6 ||

śivāya śaktayē caiva viṣṇavē bhānurūpiṇē |
māyināṁ māyayā nātha mōhadāya namō namaḥ || 7 ||

kiṁ staumi tvāṁ gaṇādhīśa yatra vēdādayō:’parē |
yōginaḥ śāntimāpannā atastvāṁ praṇamāmyaham || 8 ||

rakṣa māṁ garbhaduḥkhāttvaṁ tvāmēva śaraṇāgatam |
janmamr̥tyuvihīnaṁ vai kuruṣva tē padapriyam || 9 ||

iti śrīmanmudgalē mahāpurāṇē navama khaṇḍē śrī gaṇanātha stōtram ||

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Sri Gananatha Stotram PDF

Sri Gananatha Stotram PDF

Leave a Comment