Download HinduNidhi App
Share This

|| Sri Heramba Stuthi ||

naranārāyaṇāvūcatuḥ |
namastē gaṇanāthāya bhaktasaṁrakṣakāya tē |
bhaktēbhyō bhaktidātrē vai hērambāya namō namaḥ || 1 ||

anāthānāṁ viśēṣēṇa nāthāya gajavaktriṇē |
caturbāhudharāyaiva lambōdara namō:’stu tē || 2 ||

ḍhuṇḍhayē sarvasārāya nānābhēdapracāriṇē |
bhēdahīnāya dēvāya namaścintāmaṇē namaḥ || 3 ||

siddhibuddhipatē tubhyaṁ siddhibuddhisvarūpiṇē |
yōgāya yōganāthāya śūrpakarṇāya tē namaḥ || 4 ||

saguṇāya namastubhyaṁ nirguṇāya parātmanē |
sarvapūjyāya sarvāya dēvadēvāya tē namaḥ || 5 ||

brahmaṇāṁ brahmaṇē tubhyaṁ sadā śāntipradāyaka |
sukhaśāntidharāyaiva nābhiśēṣāya tē namaḥ || 6 ||

pūrṇāya pūrṇanāthāya pūrṇānandāya tē namaḥ |
yōgamāyāpracālāya khēlakāya namō namaḥ || 7 ||

anādayē namastubhyamādimadhyāntamūrtayē |
sraṣṭrē pātrē ca saṁhartrē siṁhavāhāya tē namaḥ || 8 ||

gatābhimānināṁ nāthastvamēvātra na saṁśayaḥ |
tēna hērambanāmā:’si vināyaka namō:’stu tē || 9 ||

kiṁ stuvastvāṁ gaṇādhīśa yōgābhēdamayaṁ param |
atastvāṁ praṇamāvō vai tēna tuṣṭō bhava prabhō || 10 ||

ēvamuktvā natau tatra naranārāyaṇāvr̥ṣī |
tāvutthāpya gaṇēśāna uvāca ghananisvanaḥ || 11 ||

hēramba uvāca |
varaṁ cittēpsitaṁ dāsyāmi brūtaṁ bhaktiyantritaḥ |
mahābhāgāvādimunī yōgamārgaprakāśakau || 12 ||

bhavatkr̥tamidaṁ stōtraṁ mama prītikaraṁ bhavēt |
paṭhatē śr̥ṇvatē caiva bhuktimuktipradaṁ tathā || 13 ||

yadyadicchati tattadvai dāsyāmi stōtrapāṭhataḥ |
mama bhaktipradaṁ caiva bhaviṣyati susiddhidam || 14 ||

iti śrīmanmudgalē mahāpurāṇē tr̥tīyēkhaṇḍē naranārāyaṇakr̥tā śrī hēramba stutiḥ ||

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Sri Heramba Stuthi PDF

Sri Heramba Stuthi PDF

Leave a Comment