Download HinduNidhi App
Share This

|| Sri Kubera Stotram ||

kubērō dhanada śrīdaḥ rājarājō dhanēśvaraḥ |
dhanalakṣmīpriyatamō dhanāḍhyō dhanikapriyaḥ || 1 ||

dākṣiṇyō dharmanirataḥ dayāvantō dhr̥ḍhavrataḥ |
divya lakṣaṇa sampannō dīnārti janarakṣakaḥ || 2 ||

dhānyalakṣmī samārādhyō dhairyalakṣmī virājitaḥ |
dayārūpō dharmabuddhiḥ dharma saṁrakṣaṇōtsakaḥ || 3 ||

nidhīśvarō nirālambō nidhīnāṁ paripālakaḥ |
niyantā nirguṇākāraḥ niṣkāmō nirupadravaḥ || 4 ||

navanāga samārādhyō navasaṅkhyā pravartakaḥ |
mānyaścaitrarathādhīśaḥ mahāguṇagaṇānvitaḥ || 5 ||

yājñikō yajanāsaktaḥ yajñabhugyajñarakṣakaḥ |
rājacandrō ramādhīśō rañjakō rājapūjitaḥ || 6 ||

vicitravastravēṣāḍhyaḥ viyadgamana mānasaḥ |
vijayō vimalō vandyō vandāru janavatsalaḥ || 7 ||

virūpākṣa priyatamō virāgī viśvatōmukhaḥ |
sarvavyāptō sadānandaḥ sarvaśakti samanvitaḥ || 8 ||

sāmadānarataḥ saumyaḥ sarvabādhānivārakaḥ |
suprītaḥ sulabhaḥ sōmō sarvakāryadhurandharaḥ || 9 ||

sāmagānapriyaḥ sākṣādvibhava śrī virājitaḥ |
aśvavāhana samprītō akhilāṇḍa pravartakaḥ || 10 ||

avyayōrcana samprītaḥ amr̥tāsvādana priyaḥ |
alakāpurasaṁvāsī ahaṅkāravivarjitaḥ || 11 ||

udārabuddhiruddāmavaibhavō naravāhanaḥ |
kinnarēśō vaiśravaṇaḥ kālacakrapravartakaḥ || 12 ||

aṣṭalakṣmyā samāyuktaḥ avyaktō:’malavigrahaḥ |
lōkārādhyō lōkapālō lōkavandyō sulakṣaṇaḥ || 13 ||

sulabhaḥ subhagaḥ śuddhō śaṅkarārādhanapriyaḥ |
śāntaḥ śuddhaguṇōpētaḥ śāśvataḥ śuddhavigrahaḥ || 14 ||

sarvāgamajñō sumatiḥ sarvadēvagaṇārcakaḥ |
śaṅkhahastadharaḥ śrīmān paraṁ jyōtiḥ parātparaḥ || 15 ||

śamādiguṇasampannaḥ śaraṇyō dīnavatsalaḥ |
parōpakārī pāpaghnaḥ taruṇādityasannibhaḥ || 16 ||

dāntaḥ sarvaguṇōpētaḥ surēndrasamavaibhavaḥ |
viśvakhyātō vītabhayaḥ anantānantasaukhyadaḥ || 17 ||

prātaḥ kālē paṭhēt stōtraṁ śucirbhūtvā dinē dinē |
tēna prāpnōti puruṣaḥ śriyaṁ dēvēndrasannibham || 18 ||

iti śrī kubēra stōtram ||

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Sri Kubera Stotram PDF

Sri Kubera Stotram PDF

Leave a Comment