Download HinduNidhi App
Share This

|| Brahma Kruta Pitru Stotram ||

brahmōvāca |
namaḥ pitrē janmadātrē sarvadēvamayāya ca |
sukhadāya prasannāya suprītāya mahātmanē || 1 ||

sarvayajñasvarūpāya svargāya paramēṣṭhinē |
sarvatīrthāvalōkāya karuṇāsāgarāya ca || 2 ||

namaḥ sadā:’:’śutōṣāya śivarūpāya tē namaḥ |
sadā:’parādhakṣamiṇē sukhāya sukhadāya ca || 3 ||

durlabhaṁ mānuṣamidaṁ yēna labdhaṁ mayā vapuḥ |
sambhāvanīyaṁ dharmārthē tasmai pitrē namō namaḥ || 4 ||

tīrthasnānatapōhōmajapādīn yasya darśanam |
mahāgurōśca guravē tasmai pitrē namō namaḥ || 5 ||

yasya praṇāma stavanāt kōṭiśaḥ pitr̥tarpaṇam |
aśvamēdhaśataistulyaṁ tasmai pitrē namō namaḥ || 6 ||

idaṁ stōtraṁ pitr̥ḥ puṇyaṁ yaḥ paṭhēt prayatō naraḥ |
pratyahaṁ prātarutthāya pitr̥śrāddhadinē:’pi ca || 7 ||

svajanmadivasē sākṣāt pituragrē sthitō:’pi vā |
na tasya durlabhaṁ kiñcit sarvajñatvādi vāñchitam || 8 ||

nānāpakarma kr̥tvā:’pi yaḥ stauti pitaraṁ sutaḥ |
sa dhr̥vaṁ pravidhāyaiva prāyaścittaṁ sukhī bhavēt |
pitr̥prītikarairnityaṁ sarvakarmāṇyathārhati || 9 ||

iti br̥haddharmapurāṇāntargata brahmakr̥ta pitr̥ stōtram |

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Brahma Kruta Pitru Stotram PDF

Brahma Kruta Pitru Stotram PDF

Leave a Comment