Download HinduNidhi App
Misc

श्री विखनस अष्टकम्

Sri Vikhanasa Ashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

|| श्री विखनस अष्टकम् ||

नारायणाङ्घ्रि जलजद्वय सक्तचित्तं
श्रुत्यर्थसम्पदनुकम्पित चारुकीर्तिम् ।
वाल्मीकिमुख्यमुनिभिः कृतवन्दनाढ्यं
शान्तं सदा विखनसं मुनिमाश्रयामि ॥ १ ॥

लक्ष्मीपतेः प्रियसुतं ललितप्रभावं
मन्त्रार्थतत्त्वरसिकं करुणाम्बुराशिम् ।
भक्ताऽनुकूलहृदयं भपबन्धनाशं
शान्तं सदा विखनसं मुनिमाश्रयामि ॥ २ ॥

श्रीवासुदेवचरणाम्बुजभृङ्गराजं
कामादिदोषदमनं परविष्णुरूपम् ।
वैखानसार्चितपदं परमं पवित्रं
शान्तं सदा विखनसं मुनिमाश्रयामि ॥ ३ ॥

भृग्वादिशिष्यमुनिसेवितपादपद्मं
योगीश्वरेश्वरगुरुं परमं दयालुम् ।
पापापहं भगदर्पितचित्तवृत्तिं
शान्तं सदा विखनसं मुनिमाश्रयामि ॥ ४ ॥

कण्ठावलग्नतुलसीनलिनाक्षमाला
कान्तिप्रकाशविलसद्घनपीनवत्सम् ।
स्मेराननाम्बुज लसद्धवलोर्ध्वपुण्ड्रं
शान्तं सदा विखनसं मुनिमाश्रयामि ॥ ५ ॥

वेदान्तवेद्यमखिलार्थविदां वरिष्ठं
श्रीकान्तपादसरसीरुहलग्नचित्तम् ।
केयूरहारमणिराजविभूषिताङ्गं
शान्तं सदा विखनसं मुनिमाश्रयामि ॥ ६ ॥

काषायवस्त्रकमनीयजटाकलापं
दण्डत्रयोज्ज्वलकरं विमलोपवीतम् ।
लोकावलोकनकरं विगलद्विचारं
शान्तं सदा विखनसं मुनिमाश्रयामि ॥ ७ ॥

स्वाबद्धसूत्रगतविष्णुबलिप्रमेया-
-दागर्भवैष्णवमुपादिशदादराद्यः ।
तत्तादृशं बुधवशं विनिपातिताशं
शान्तं सदा विखनसं मुनिमाश्रयामि ॥ ८ ॥

एवं परं विखनसाष्टकमात्मना ये
शृण्वन्ति चात्मनि पठन्ति महादरेण
तान्मुक्तदोष निचयानपवर्गयोग्यान्
सम्प्रीत आशु तनुयात्कमला सुपुत्रः ॥ ९ ॥

इति श्री विखनसाष्टकम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री विखनस अष्टकम् PDF

श्री विखनस अष्टकम् PDF

Leave a Comment