Download HinduNidhi App
Misc

श्री विखनस शतनामावली

Sri Vikhanasa Shatanamavali Sanskrit

MiscAshtottara Shatanamavali (अष्टोत्तर शतनामावली संग्रह)संस्कृत
Share This

|| श्री विखनस शतनामावली ||

प्रार्थना
लक्ष्मीपते प्रियसुतं ललितप्रभावं
मन्त्रार्थतत्त्वरसिकं करुणाम्बुराशिम् ।
भक्तानुकूलहृदयं भवबन्धनाशं
शान्तं सदा विखनसं मुनिमाश्रयामि ॥

ओं श्रीमते नमः ।
ओं विखनसाय नमः ।
ओं धात्रे नमः ।
ओं विष्णुभक्ताय नमः ।
ओं महामुनये नमः ।
ओं ब्रह्माधीशाय नमः ।
ओं चतुर्बाहवे नमः ।
ओं शङ्खचक्रधराय नमः ।
ओं अव्ययाय नमः । ९

ओं विद्याज्ञानतपोनिष्ठाय नमः ।
ओं सर्वज्ञाय नमः ।
ओं कनकाम्बराय नमः ।
ओं योगीश्वराय नमः ।
ओं वेदमूर्तये नमः ।
ओं पावनाय नमः ।
ओं वैष्णवोत्तमाय नमः ।
ओं कालदात्रे नमः ।
ओं क्लेशहराय नमः । १८

ओं कलिकल्मषनाशनाय नमः ।
ओं धर्मरूपिणे नमः ।
ओं हरिसुताय नमः ।
ओं कर्मब्रह्मदयानिधये नमः ।
ओं भृग्वादीनां पित्रे नमः ।
ओं सर्वदात्रे नमः ।
ओं नारायणाश्रयाय नमः ।
ओं विख्यातनाम्ने नमः ।
ओं विमलाय नमः । २७

ओं सात्त्विकाय नमः ।
ओं साधुधर्मव्रते नमः ।
ओं सूत्रकृते नमः ।
ओं स्मृतिकृन्नेत्रे नमः ।
ओं सर्वशास्त्रप्रवर्तकाय नमः ।
ओं परमात्मने नमः ।
ओं मङ्गलगुणाय नमः ।
ओं शान्ताय नमः ।
ओं सर्वजगद्गुरवे नमः । ३६

ओं श्रीशास्त्रकर्त्रे नमः ।
ओं सुमतये नमः ।
ओं चिन्मयाय नमः ।
ओं श्रीपतिप्रियाय नमः ।
ओं सत्यवादिने नमः ।
ओं दण्डहस्ताय नमः ।
ओं सर्वलोकाऽभयप्रदाय नमः ।
ओं पुराणाय नमः ।
ओं पुण्यचारित्राय नमः । ४५

ओं पुरुषोत्तमपूजकाय नमः ।
ओं समूर्तामूर्तविधिकृते नमः ।
ओं विष्णवे नमः ।
ओं व्यासादि संस्तुताय नमः ।
ओं विष्ण्वालयार्चन विधेरध्यक्षाय नमः ।
ओं कमलेक्षणाय नमः ।
ओं भुक्तिमुक्तिप्रदाय नमः ।
ओं वेदवेदान्तेषु प्रसिद्धिमते नमः ।
ओं परतत्त्वविनिर्णेत्रे नमः । ५४

ओं पारमात्मिकसारविदे नमः ।
ओं भगवते नमः ।
ओं परमोदराय नमः ।
ओं परमार्थ विशारदाय नमः ।
ओं परात्परतराय नमः ।
ओं शान्ताय नमः ।
ओं ऋषये नमः ।
ओं सत्याद्भुताकृतये नमः ।
ओं बोधायनादिप्रणताय नमः । ६३

ओं पूर्णचन्द्रनिभाननाय नमः ।
ओं कश्यपात्रिमरीच्यादि मुनिमुख्य निषेविताय नमः ।
ओं स्वयम्भुवे नमः ।
ओं स्वकुलत्रात्रे नमः ।
ओं तुष्टिदाय नमः ।
ओं पुष्टिदाय नमः ।
ओं अनघाय नमः ।
ओं अप्रमेयाय नमः ।
ओं दीनबन्धवे नमः । ७२

ओं अनन्ताय नमः ।
ओं नैमिशालयाय नमः ।
ओं शरच्चन्द्रप्रतीकाश मुखमण्डलशोभिताय नमः ।
ओं शुद्धस्फटिकसङ्काशाय नमः ।
ओं स्वर्णभूषापरिष्कृताय नमः ।
ओं अणूपमाय नमः ।
ओं अतिगम्भीराय नमः ।
ओं स्वर्णयज्ञोपवीतवते नमः ।
ओं कुन्दमन्दस्मिताय नमः । ८१

ओं दान्ताय नमः ।
ओं कुण्डलालङ्कृताय नमः ।
ओं प्रभवे नमः ।
ओं कृष्णवैभवविदे नमः ।
ओं धीराय नमः ।
ओं कृष्णभक्तिप्रदाय नमः ।
ओं महते नमः ।
ओं विरिञ्चानां पञ्चमूर्ति विधानज्ञाय नमः ।
ओं विभवे नमः । ९०

ओं स्वराय नमः ।
ओं वेदज्ञाय नमः ।
ओं वेदवादिने नमः ।
ओं वेदमार्गप्रदर्शकाय नमः ।
ओं वैखानसजनाश्रयाय नमः ।
ओं मन्त्रशास्त्रप्रभावज्ञाय नमः ।
ओं देवदेव जयध्वजाय नमः ।
ओं रुरु वाहनाय नमः ।
ओं विं बीजाय नमः । ९९

ओं अतितेजस्काय नमः ।
ओं नित्यशोभनाय नमः ।
ओं श्रीविखनसे नमः । १०२

इति श्री विखनस शतनामावली ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री विखनस शतनामावली PDF

श्री विखनस शतनामावली PDF

Leave a Comment