Download HinduNidhi App
Misc

श्री विखनस पादारविन्द स्तोत्रम्

Sri Vikhanasa Padaravinda Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| श्री विखनस पादारविन्द स्तोत्रम् ||

वसन्त चूतारुण पल्लवाभं
ध्वजाब्ज वज्राङ्कुश चक्रचिह्नम् ।
वैखानसाचार्यपदारविन्दं
योगीन्द्रवन्द्यं शरणं प्रपद्ये ॥ १ ॥

प्रत्युप्त गारुत्मत रत्नपाद
स्फुरद्विचित्रासनसन्निविष्टम् ।
वैखानसाचार्यपदारविन्दं
सिंहासनस्थं शरणं प्रपद्ये ॥ २ ॥

प्रतप्तचामीकर नूपुराढ्यं
कर्पूर काश्मीरज पङ्करक्तम् ।
वैखानसाचार्यपदारविन्दं
सदर्चितं तच्चरणं प्रपद्ये ॥ ३ ॥

सुरेन्द्रदिक्पाल किरीटजुष्ट-
-रत्नांशु नीराजन शोभमानम् ।
वैखानसाचार्यपदारविन्दं
सुरेन्द्रवन्द्यं शरणं प्रपद्ये ॥ ४ ॥

इक्ष्वाकुमान्धातृदिलीपमुख्य-
-महीशमौलिस्थकिरीटजुष्टम् ।
वैखानसाचार्यपदारविन्दं
महीशवन्द्यं शरणं प्रपद्ये ॥ ५ ॥

मरीचिमुख्यैर्भृगुकश्यपात्रि-
-मुनीन्द्रवन्द्यैरभिपूजितं तत् ।
वैखानसाचार्यपदारविन्दं
मुनीन्द्रवन्द्यं शरणं प्रपद्ये ॥ ६ ॥

अनेकमुक्तामणिविद्रुमैश्च
वैढूर्यहेम्नाकृत पादुकस्थम् ।
वैखानसाचार्यपदारविन्दं
तत्पादुकस्थं शरणं प्रपद्ये ॥ ७ ॥

दितेः सुतानां करपल्लवाभ्यां
संलालितं तत्सुरपुङ्गवानाम् ।
वैखानसाचार्यपदारविन्दं
सुरारिवन्द्यं शरणं प्रपद्ये ॥ ८ ॥

क्षेत्राणि तीर्थानि वनानि भूमौ
तीर्थानि कुर्वद्रजसोत्थितेन ।
वैखानसाचार्यपदारविन्दं
सञ्चारितं तं शरणं प्रपद्ये ॥ ९ ॥

दीनं भवाम्भोधिगतं नृशंसं
वैखानसाचार्य सुरार्थनीयैः ।
त्वत्पादपद्मोत्थमरन्दवर्षै-
-र्दोषाकरं मां कृपयाऽभिषिञ्च ॥ १० ॥

वैखानसाचार्यपदाङ्कितं यः
पठेद्धरेरर्चनयागकाले ।
सुपुत्रपौत्रान् लभते च कीर्तिं
आयुष्यमारोग्यमलोलुपत्वम् ॥ ११ ॥

एषामासीदादि वैखानसानां
जन्मक्षेत्रे नैमिशारण्यभूमिः ।
देवो येषां देवकी पुण्यराशिः
तेषां पादद्वन्द्वपद्मं प्रपद्ये ॥ १२ ॥

भव्याय मौनिवर्याय परिपूताय वाग्मिने ।
योगप्रभा समेताय श्रीमद्विखनसे नमः ॥ १३ ॥

लक्ष्मीवल्लभ सङ्कल्पवल्लभाय महात्मने ।
श्रीमद्विखनसे भूयात् नित्यश्रीः नित्यमङ्गलम् ॥ १४ ॥

नारायणं सकमलं सकलामरेन्द्रं
वैखानसं मम गुरुं निगमागमेन्द्रम् ।
भृग्वात्रिकश्यपमरीचि मुखान्मुनीन्द्रान्
सर्वानहं कुलगुरून् प्रणमामि मूर्ध्ना ॥ १५ ॥

इति श्री विखनस पादारविन्द स्तोत्रम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री विखनस पादारविन्द स्तोत्रम् PDF

श्री विखनस पादारविन्द स्तोत्रम् PDF

Leave a Comment