Download HinduNidhi App
Misc

श्री वेदव्यास अष्टोत्तरशतनामावली – २

MiscAshtottara Shatanamavali (अष्टोत्तर शतनामावली संग्रह)संस्कृत
Share This

|| श्री वेदव्यास अष्टोत्तरशतनामावली – २ ||

ओं नारायणकुलोद्भूताय नमः ।
ओं नारायणपराय नमः ।
ओं वराय नमः ।
ओं नारायणावताराय नमः ।
ओं नारायणवशंवदाय नमः ।
ओं स्वयम्भूवंशसम्भूताय नमः ।
ओं वसिष्ठकुलदीपकाय नमः ।
ओं शक्तिपौत्राय नमः ।
ओं पापहन्त्रे नमः । ९

ओं पराशरसुताय नमः ।
ओं अमलाय नमः ।
ओं द्वैपायनाय नमः ।
ओं मातृभक्ताय नमः ।
ओं शिष्टाय नमः ।
ओं सत्यवतीसुताय नमः ।
ओं स्वयमुद्भूतवेदाय नमः ।
ओं चतुर्वेदविभागकृते नमः ।
ओं महाभारतकर्त्रे नमः । १८

ओं ब्रह्मसूत्रप्रजापतये नमः ।
ओं अष्टादशपुराणानां कर्त्रे नमः ।
ओं श्यामाय नमः ।
ओं प्रशिष्यकाय नमः ।
ओं शुकताताय नमः ।
ओं पिङ्गजटाय नमः ।
ओं प्रांशवे नमः ।
ओं दण्डिने नमः ।
ओं मृगाजिनाय नमः । २७

ओं वश्यवाचे नमः ।
ओं ज्ञानदात्रे नमः ।
ओं शङ्करायुःप्रदाय नमः ।
ओं शुचये नमः ।
ओं मातृवाक्यकराय नमः ।
ओं धर्मिणे नमः ।
ओं कर्मिणे नमः ।
ओं तत्वार्थदर्शकाय नमः ।
ओं सञ्जयज्ञानदात्रे नमः । ३६

ओं प्रतिस्मृत्युपदेशकाय नमः ।
ओं धर्मोपदेष्टाय नमः ।
ओं मृतदर्शनपण्डिताय नमः ।
ओं विचक्षणाय नमः ।
ओं प्रहृष्टात्मने नमः ।
ओं पूर्वपूज्याय नमः ।
ओं प्रभवे नमः ।
ओं मुनये नमः ।
ओं वीराय नमः । ४५

ओं विश्रुतविज्ञानाय नमः ।
ओं प्राज्ञाय नमः ।
ओं अज्ञाननाशनाय नमः ।
ओं ब्राह्मकृते नमः ।
ओं पाद्मकृते नमः ।
ओं धीराय नमः ।
ओं विष्णुकृते नमः ।
ओं शिवकृते नमः ।
ओं श्रीभागवतकर्त्रे नमः । ५४

ओं भविष्यरचनादराय नमः ।
ओं नारदाख्यस्यकर्त्रे नमः ।
ओं मार्कण्डेयकराय नमः ।
ओं अग्निकृते नमः ।
ओं ब्रह्मवैवर्तकर्त्रे नमः ।
ओं लिङ्गकृते नमः ।
ओं वराहकृते नमः ।
ओं स्कान्दकर्त्रे नमः ।
ओं वामनकृते नमः । ६३

ओं कूर्मकर्त्रे नमः ।
ओं मत्स्यकृते नमः ।
ओं गरुडाख्यस्यकर्त्रे नमः ।
ओं ब्रह्माण्डाख्यपुराणकृते नमः ।
ओं उपपुराणानां कर्त्रे नमः ।
ओं पुराणाय नमः ।
ओं पुरुषोत्तमाय नमः ।
ओं काशिवासिने नमः ।
ओं ब्रह्मनिधये नमः । ७२

ओं गीतादात्रे नमः ।
ओं महामतये नमः ।
ओं सर्वज्ञाय नमः ।
ओं सर्वसिद्धये नमः ।
ओं सर्वाशास्त्रप्रवर्तकाय नमः ।
ओं सर्वाश्रयाय नमः ।
ओं सर्वहिताय नमः ।
ओं सर्वस्मै नमः ।
ओं सर्वगुणाश्रयाय नमः । ८१

ओं विशुद्धाय नमः ।
ओं शुद्धिकृते नमः ।
ओं दक्षाय नमः ।
ओं विष्णुभक्ताय नमः ।
ओं शिवार्चकाय नमः ।
ओं देवीभक्ताय नमः ।
ओं स्कन्दरुचये नमः ।
ओं गाणेशकृते नमः ।
ओं योगविदे नमः । ९०

ओं पौलाचार्याय नमः ।
ओं ऋचः कर्त्रे नमः ।
ओं शाकल्यार्याय नमः ।
ओं यजुःकर्त्रे नमः ।
ओं जैमिन्याचार्याय नमः ।
ओं सामकारकाय नमः ।
ओं सुमन्त्वाचार्यवर्याय नमः ।
ओं अथर्वकारकाय नमः ।
ओं रोमहर्षणसूतार्याय नमः । ९९

ओं लोकाचार्याय नमः ।
ओं महामुनये नमः ।
ओं व्यासकाशीरताय नमः ।
ओं विश्वपूज्याय नमः ।
ओं विश्वेशपूजकाय नमः ।
ओं शान्ताय नमः ।
ओं शान्ताकृतये नमः ।
ओं शान्तचित्ताय नमः ।
ओं शान्तिप्रदाय नमः । १०८

इति श्री वेदव्यास अष्टोत्तरशतनामावली ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री वेदव्यास अष्टोत्तरशतनामावली - २ PDF

श्री वेदव्यास अष्टोत्तरशतनामावली - २ PDF

Leave a Comment