Surya Dev

आदित्य हर्षण स्तोत्रं सार्थम्

Adityaharshanastotramsartham Sanskrit Lyrics

Surya DevStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| आदित्यहर्षणस्तोत्रं सार्थम् PDF ||

वैष्णवानां हरिस्त्वं शिवस्त्वं स्वयं
शक्तिरूपस्त्वमेवानयस्त्वं नतेः ।
त्वं गणाधिकृतस्त्वं सुरेशाधिप-
स्त्वं मरुत्वान्रविस्त्वं सदा स्तोचताम् ॥ १॥

त्वं सदा लोककल्याणकृन्मण्डलः
तप्यमानो जगद्भूतिसिद्ध्यै नभे ।
राति रात्र्यै निविष्टाभमग्निं तथा
द्वादशात्मन् सदाऽऽनन्दमग्नो भव ॥ २॥

जान्ममात्रेण चासक्तिग्रस्तो वयं
शाम्बरीबन्धने विस्मृताश्चार्थिनः ।
भक्तिभावेन हीनाय जोषालयोऽ-
र्कादितेयोष्णरश्मे प्रसन्नो मयि ॥ ३॥

अकृतार्थाय ब्रह्माण्डसाद्धस्तथा
तायको विष्णुरूपेण कल्पान्तरे ।
यो महाऽन्ते शिवश्चण्डनीलो नटो
दक्षजाऽङ्गप्रभस्त्वं सदा रोचताम् ॥ ४॥

ब्राह्मणो बाहुजोऽन्याश्च वर्णाश्रमा
ब्रह्मचर्याद्यतित्वो हृषीके ध्रुवः ।
धर्मकामादिरूपेण चावस्थितः
प्राणतत्वो महेन्द्रः प्रसन्नोऽवतु ॥ ५॥

अस्मदाचार्यप्रोक्तं प्रमाणं परं
याचकाः पादपद्मानुकम्प्यास्तव ।
स्वस्य जन्मान्तराच्चक्रमुक्तास्तदाऽ-
नर्हजीवस्तु ऋच्छामि धामं कथम् ॥ ६॥

शौचमाचारमस्मत् प्रमुक्ताः कृताः
स्वात्मधर्माद्विमुक्तास्तु पापे रताः ।
केवलं कुक्षिपूर्तेर्वयं याजका
हेऽधमोद्धारणस्तृप्यतात्तापनः ॥ ७॥

पूजितो दस्रतातान्ववायैस्तथा
ऋग्यजुर्वेदसामं चतुर्थों यथा ।
आगमाः पञ्चकालैर्क्रमे वेदक-
स्त्वं विहङ्गः सदाऽऽनन्दितोऽस्मासु हि ॥ ८॥

सप्तलोकार्णवाश्चान्तरीपाः स्वरा
योगिनो रश्मयः सप्तधाऽऽरोपितः ।
औषधेश्छन्दभावेऽन्नगोमारुतैः
पालकादित्य संज्ञापते रोचताम् ॥ ९॥

कौशलेन्द्रकृतस्योष्णरश्म्यर्पित-
-स्याग्रतः सूर्यवर्णस्य उत्कूजकः ।
हर्षितो वाद्ययन्त्रादिभिर्भूषितोऽ-
न्तत्यहार्यां गतिं सूर्यतत्वां पराम् ॥ १०॥

॥ इत्याचार्यश्रीकौशलेन्द्रकृष्णशर्मणा
विरचितमादित्यहर्षणं सम्पूर्णम् ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download आदित्य हर्षण स्तोत्रं सार्थम् PDF

आदित्य हर्षण स्तोत्रं सार्थम् PDF

Leave a Comment

Join WhatsApp Channel Download App