Misc

Amrita Sanjeevani Dhanvantari Stotram

Amrita Sanjeevani Dhanvantari Stotram English Lyrics

MiscStotram (स्तोत्र संग्रह)English
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| Amrita Sanjeevani Dhanvantari Stotram ||

athāparamahaṁ vakṣyē:’mr̥tasañjīvanaṁ stavam |
yasyānuṣṭhānamātrēṇa mr̥tyurdūrātpalāyatē || 1 ||

asādhyāḥ kaṣṭasādhyāśca mahārōgā bhayaṅkarāḥ |
śīghraṁ naśyanti paṭhanādasyāyuśca pravardhatē || 2 ||

śākinīḍākinīdōṣāḥ kudr̥ṣṭigrahaśatrujāḥ |
prētavētālayakṣōtthā bādhā naśyanti cākhilāḥ || 3 ||

duritāni samastāni nānājanmōdbhavāni ca |
saṁsargajavikārāṇi vilīyantē:’sya pāṭhataḥ || 4 ||

sarvōpadravanāśāya sarvabādhāpraśāntayē |
āyuḥ pravr̥ddhayē caitat stōtraṁ paramamadbhutam || 5 ||

bālagrahābhibhūtānāṁ bālānāṁ sukhadāyakam |
sarvāriṣṭaharaṁ caitadbalapuṣṭikaraṁ param || 6 ||

bālānāṁ jīvanāyaitat stōtraṁ divyaṁ sudhōpamam |
mr̥tavatsatvaharaṇaṁ cirañjīvitvakārakam || 7 ||

mahārōgābhibhūtānāṁ bhayavyākulitātmanām |
sarvādhivyādhiharaṇaṁ bhayaghnamamr̥tōpamam || 8 ||

alpamr̥tyuścāpamr̥tyuḥ pāṭhādasyaḥ praṇaśyati |
jalā:’gniviṣaśastrāri na hi śr̥ṅgi bhayaṁ tathā || 9 ||

garbharakṣākaraṁ strīṇāṁ bālānāṁ jīvanapradam |
mahārōgaharaṁ nr̥̄ṇāmalpamr̥tyuharaṁ param || 10 ||

bālā vr̥ddhāśca taruṇā narā nāryaśca duḥkhitāḥ |
bhavanti sukhinaḥ pāṭhādasya lōkē cirāyuṣaḥ || 11 ||

asmātparataraṁ nāsti jīvanōpāya aihikaḥ |
tasmāt sarvaprayatnēna pāṭhamasya samācarēt || 12 ||

ayutāvr̥ttikaṁ vātha sahasrāvr̥ttikaṁ tathā |
tadardhaṁ vā tadardhaṁ vā paṭhēdētacca bhaktitaḥ || 13 ||

kalaśē viṣṇumārādhya dīpaṁ prajvālya yatnataḥ |
sāyaṁ prātaśca vidhivat stōtramētat paṭhēt sudhīḥ || 14 ||

sarpiṣā haviṣā vā:’pi samyāvēnātha bhaktitaḥ |
daśāṁśamānatō hōmaṁ kuryāt sarvārthasiddhayē || 15 ||

atha stōtram |
namō namō viśvavibhāvanāya
namō namō lōkasukhapradāya |
namō namō viśvasr̥jēśvarāya
namō namō muktivarapradāya || 1 ||

namō namastē:’khilalōkapāya
namō namastē:’khilakāmadāya |
namō namastē:’khilakāraṇāya
namō namastē:’khilarakṣakāya || 2 ||

namō namastē sakalārtihartrē
namō namastē virujaḥ prakartrē |
namō namastē:’khilaviśvadhartrē
namō namastē:’khilalōkabhartrē || 3 ||

sr̥ṣṭaṁ dēva carācaraṁ jagadidaṁ brahmasvarūpēṇa tē
sarvaṁ tatparipālyatē jagadidaṁ viṣṇusvarūpēṇa tē |
viśvaṁ saṁhritayē tadēva nikhilaṁ rudrasvarūpēṇa tē
saṁsicyāmr̥taśīkarairhara mahāriṣṭaṁ ciraṁ jīvaya || 4 ||

yō dhanvantarisañjñayā nigaditaḥ kṣīrābdhitō niḥsr̥tō
hastābhyāṁ janajīvanāya kalaśaṁ pīyūṣapūrṇaṁ dadhat |
āyurvēdamarīracajjanarujāṁ nāśāya sa tvaṁ mudā
saṁsicyāmr̥taśīkarairhara mahāriṣṭaṁ ciraṁ jīvaya || 5 ||

strīrūpaṁ varabhūṣaṇāmbaradharaṁ trailōkyasammōhanaṁ
kr̥tvā pāyayati sma yaḥ suragaṇān pīyūṣamatyuttamam |
cakrē daityagaṇān sudhāvirahitān saṁmōhya sa tvaṁ mudā
saṁsicyāmr̥taśīkarairhara mahāriṣṭaṁ ciraṁ jīvaya || 6 ||

cākṣuṣōdadhisamplāva bhūvēdapa jhaṣākr̥tē |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 7 ||

pr̥ṣṭhamandaranirghūrṇanidrākṣa kamaṭhākr̥tē |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 8 ||

yāñcācchalabalitrāsamuktanirjara vāmana |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 9 ||

dharōddhāra hiraṇyākṣaghāta krōḍākr̥tē prabhō |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 10 ||

bhaktatrāsavināśāttacaṇḍatva nr̥harē vibhō |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 11 ||

kṣatriyāraṇyasañchēdakuṭhārakararaiṇuka |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 12 ||

rakṣōrājapratāpābdhiśōṣaṇāśuga rāghava |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 13 ||

bhūbhārāsurasandōhakālāgnē rukmiṇīpatē |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 14 ||

vēdamārgaratānarhavibhrāntyai buddharūpadhr̥k |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 15 ||

kalivarṇāśramāspaṣṭadharmardhyai kalkirūpabhāk |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 16 ||

asādhyāḥ kaṣṭasādhyā yē mahārōgā bhayaṅkarāḥ |
chindhi tānāśu cakrēṇa ciraṁ jīvaya jīvaya || 17 ||

alpamr̥tyuṁ cāpamr̥tyuṁ mahōtpātānupadravān |
bhindhi bhindhi gadāghātaiściraṁ jīvaya jīvaya || 18 ||

ahaṁ na jānē kimapi tvadanyat
samāśrayē nātha padāmbujaṁ tē |
kuruṣva tadyanmanasīpsitaṁ tē
sukarmaṇā kēna samakṣamīyām || 19 ||

tvamēva tātō jananī tvamēva
tvamēva nāthaśca tvamēva bandhuḥ |
vidyādhanāgārakulaṁ tvamēva
tvamēva sarvaṁ mama dēvadēva || 20 ||

na mē:’parādhaṁ pravilōkaya prabhō-
-:’parādhasindhōśca dayānidhistvam |
tātēna duṣṭō:’pi sutaḥ surakṣatē
dayālutā tē:’vatu sarvadā:’smān || 21 ||

ahaha vismara nātha na māṁ sadā
karuṇayā nijayā paripūritaḥ |
bhuvi bhavān yadi mē na hi rakṣakaḥ
kathamahō mama jīvanamatra vai || 22 ||

daha daha kr̥payā tvaṁ vyādhijālaṁ viśālaṁ
hara hara karavālaṁ cālpamr̥tyōḥ karālam |
nijajanaparipālaṁ tvāṁ bhajē bhāvayālaṁ
kuru kuru bahukālaṁ jīvitaṁ mē sadā:’lam || 23 ||

na yatra dharmācaraṇaṁ na jānaṁ
vrataṁ na yōgō na ca viṣṇucarcā |
na pitr̥gōvipravarāmarārcā
svalpāyuṣastatra janā bhavanti || 24 ||

atha mantram |
klīṁ śrīṁ klīṁ śrīṁ namō bhagavatē janārdanāya sakala duritāni nāśaya nāśaya |
kṣrauṁ ārōgyaṁ kuru kuru | hrīṁ dīrghamāyurdēhi dēhi svāhā ||

phalaśrutiḥ |
asya dhāraṇatō jāpādalpamr̥tyuḥ praśāmyati |
garbharakṣākaraṁ strīṇāṁ bālānāṁ jīvanaṁ param || 1 ||

śataṁ pañcāśataṁ śaktyā:’thavā pañcādhiviṁśatim |
pustakānāṁ dvijēbhyastu dadyāddīrghāyuṣāptayē || 2 ||

bhūrjapatrē vilikhyēdaṁ kaṇṭhē vā bāhumūlakē |
sandhārayēdgarbharakṣā bālarakṣā ca jāyatē || 3 ||

sarvē rōgā vinaśyanti sarvā bādhāḥ praśāmyati |
kudr̥ṣṭijaṁ bhayaṁ naśyēt tathā prētādijaṁ bhayam || 4 ||

mayā kathitamētattē:’mr̥tasañjīvanaṁ param |
alpamr̥tyuharaṁ stōtraṁ mr̥tavatsatvanāśanam || 5 ||

iti sudarśanasaṁhitōktaṁ amr̥tasañjīvana dhanvantari stōtram ||

Did you see any mista

Found a Mistake or Error? Report it Now

Amrita Sanjeevani Dhanvantari Stotram PDF

Download Amrita Sanjeevani Dhanvantari Stotram PDF

Amrita Sanjeevani Dhanvantari Stotram PDF

Leave a Comment

Join WhatsApp Channel Download App