अन्न सूक्तम् (ऋग्वेदीय) PDF

Download PDF of Anna Suktam Rig Veda Sanskrit

MiscSuktam (सूक्तम संग्रह)संस्कृत

|| अन्न सूक्तम् (ऋग्वेदीय) || पि॒तुं नु स्तो॑षं म॒हो ध॒र्माणं॒ तवि॑षीम् । यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप॑र्वम॒र्दय॑त् ॥ १ ॥ स्वादो॑ पितो॒ मधो॑ पितो व॒यं त्वा॑ ववृमहे । अ॒स्माक॑मवि॒ता भ॑व ॥ २ ॥ उप॑ नः पित॒वा च॑र शि॒वः शि॒वाभि॑रू॒तिभि॑: । म॒यो॒भुर॑द्विषे॒ण्यः सखा॑ सु॒शेवो॒ अद्व॑याः ॥ ३ ॥ तव॒ त्ये पि॑तो॒ रसा॒ रजां॒स्यनु॒ विष्ठि॑ताः । दि॒वि...

READ WITHOUT DOWNLOAD
अन्न सूक्तम् (ऋग्वेदीय)
Share This
Download this PDF