अन्न सूक्तम् (यजुर्वेदीय) PDF

Download PDF of Anna Suktam Yajur Veda Sanskrit

MiscSuktam (सूक्तम संग्रह)संस्कृत

|| अन्न सूक्तम् (यजुर्वेदीय) || अ॒हम॑स्मि प्रथ॒मजा ऋ॒तस्य॑ । पूर्वं॑ दे॒वेभ्यो॑ अ॒मृत॑स्य॒ नाभि॑: । यो मा॒ ददा॑ति॒ स इदे॒व माऽऽवा᳚: । अ॒हमन्न॒मन्न॑म॒दन्त॑मद्मि । पूर्व॑म॒ग्नेरपि॑ दह॒त्यन्न᳚म् । य॒त्तौ हा॑ऽऽसाते अहमुत्त॒रेषु॑ । व्यात्त॑मस्य प॒शव॑: सु॒जम्भ᳚म् । पश्य॑न्ति॒ धीरा॒: प्रच॑रन्ति॒ पाका᳚: । जहा᳚म्य॒न्यं न ज॑हाम्य॒न्यम् । अ॒हमन्नं॒ वश॒मिच्च॑रामि ॥ १ स॒मा॒नमर्थं॒ पर्ये॑मि भु॒ञ्जत् । को मामन्नं॑ मनु॒ष्यो॑ दयेत...

READ WITHOUT DOWNLOAD
अन्न सूक्तम् (यजुर्वेदीय)
Share This
Download this PDF