Download HinduNidhi App
Misc

बाल मुकुंदाष्टकम्

Bal Mukundashtakam Sanskrit

MiscAshtakam (अष्टकम निधि)संस्कृत
Share This

॥बाल मुकुंदाष्टकम्॥

करारविंदेन पदारविंदं
मुखारविंदे विनिवेशयंतम् ।
वटस्य पत्रस्य पुटे शयानं
बालं मुकुंदं मनसा स्मरामि ॥

संहृत्य लोकान्वटपत्रमध्ये
शयानमाद्यंतविहीनरूपम् ।
सर्वेश्वरं सर्वहितावतारं
बालं मुकुंदं मनसा स्मरामि ॥

इंदीवरश्यामलकोमलांगं
इंद्रादिदेवार्चितपादपद्मम् ।
संतानकल्पद्रुममाश्रितानां
बालं मुकुंदं मनसा स्मरामि ॥

लंबालकं लंबितहारयष्टिं
शृंगारलीलांकितदंतपंक्तिम् ।
बिंबाधरं चारुविशालनेत्रं
बालं मुकुंदं मनसा स्मरामि ॥

शिक्ये निधायाद्यपयोदधीनि
बहिर्गतायां व्रजनायिकायाम् ।
भुक्त्वा यथेष्टं कपटेन सुप्तं
बालं मुकुंदं मनसा स्मरामि ॥

कलिंदजांतस्थितकालियस्य
फणाग्ररंगेनटनप्रियंतम् ।
तत्पुच्छहस्तं शरदिंदुवक्त्रं
बालं मुकुंदं मनसा स्मरामि ॥

उलूखले बद्धमुदारशौर्यं
उत्तुंगयुग्मार्जुन भंगलीलम् ।
उत्फुल्लपद्मायत चारुनेत्रं
बालं मुकुंदं मनसा स्मरामि ॥

आलोक्य मातुर्मुखमादरेण स्तन्यं
पिबंतं सरसीरुहाक्षम् ।
सच्चिन्मयं देवमनंतरूपं
बालं मुकुंदं मनसा स्मरामि ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download बाल मुकुंदाष्टकम् PDF

बाल मुकुंदाष्टकम् PDF

Leave a Comment