Misc

Brahma Kruta Pitru Stotram

Brahma Kruta Pitru Stotram Lyrics

MiscStotram (स्तोत्र संग्रह)English
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| Brahma Kruta Pitru Stotram ||

brahmōvāca |
namaḥ pitrē janmadātrē sarvadēvamayāya ca |
sukhadāya prasannāya suprītāya mahātmanē || 1 ||

sarvayajñasvarūpāya svargāya paramēṣṭhinē |
sarvatīrthāvalōkāya karuṇāsāgarāya ca || 2 ||

namaḥ sadā:’:’śutōṣāya śivarūpāya tē namaḥ |
sadā:’parādhakṣamiṇē sukhāya sukhadāya ca || 3 ||

durlabhaṁ mānuṣamidaṁ yēna labdhaṁ mayā vapuḥ |
sambhāvanīyaṁ dharmārthē tasmai pitrē namō namaḥ || 4 ||

tīrthasnānatapōhōmajapādīn yasya darśanam |
mahāgurōśca guravē tasmai pitrē namō namaḥ || 5 ||

yasya praṇāma stavanāt kōṭiśaḥ pitr̥tarpaṇam |
aśvamēdhaśataistulyaṁ tasmai pitrē namō namaḥ || 6 ||

idaṁ stōtraṁ pitr̥ḥ puṇyaṁ yaḥ paṭhēt prayatō naraḥ |
pratyahaṁ prātarutthāya pitr̥śrāddhadinē:’pi ca || 7 ||

svajanmadivasē sākṣāt pituragrē sthitō:’pi vā |
na tasya durlabhaṁ kiñcit sarvajñatvādi vāñchitam || 8 ||

nānāpakarma kr̥tvā:’pi yaḥ stauti pitaraṁ sutaḥ |
sa dhr̥vaṁ pravidhāyaiva prāyaścittaṁ sukhī bhavēt |
pitr̥prītikarairnityaṁ sarvakarmāṇyathārhati || 9 ||

iti br̥haddharmapurāṇāntargata brahmakr̥ta pitr̥ stōtram |

Found a Mistake or Error? Report it Now

Download HinduNidhi App
Brahma Kruta Pitru Stotram PDF

Download Brahma Kruta Pitru Stotram PDF

Brahma Kruta Pitru Stotram PDF

Leave a Comment

Join WhatsApp Channel Download App