|| चिन्मयलिङ्गाष्टकम् ||
(श्रीरुद्रकृतम्)
ब्रह्ममुखामरपूजितलिङ्गं जिह्मगभूषणभूषितलिङ्गम् ।
सिंहमहामदमर्दनलिङ्गं चित्त सदा भज चिन्मयलिङ्गम् ॥ १॥
कनकधराधरकार्मुकलिङ्गं सनकमुखादिसुसन्नुतलिङ्गम् ।
दिनकरकोटिसुदीधितिलिङ्गं चित्त सदा भज चिन्मयलिङ्गम् ॥ २॥
अष्टविभूतिदमिष्टदलिङ्गं सृष्टजगत्त्रयरक्षकलिङ्गम् ।
अष्टमहाभयशिक्षकलिङ्गं चित्त सदा भज चिन्मयलिङ्गम् ॥ ३॥
मत्तगजाजिनवेष्टितलिङ्गं दग्धजगत्कृतपञ्चकलिङ्गम् ।
उत्तमपूरुषवत्सललिङ्गं चित्त सदा भज चिन्मयलिङ्गम् ॥ ४॥
अङ्गभवाङ्गसुभङ्गदलिङ्गं तुङ्गजटाभरशोभितलिङ्गम् ।
मङ्गलदायकमद्भुतलिङ्गं चित्त सदा भज चिन्मयलिङ्गम् ॥ ५॥
पङ्कजनेत्रसमर्चितलिङ्गं शङ्करमादिममच्युतलिङ्गम् ।
सङ्कटदोषनिवर्तकलिङ्गं चित्त सदा भज चिन्मयलिङ्गम् ॥ ६॥
अभ्रसभान्तरनर्तनलिङ्गं शुभ्रविभूतिविभूषितलिङ्गम् ।
शुभ्रहृदम्बुजशोभितलिङ्गं चित्त सदा भज चिन्मयलिङ्गम् ॥ ७॥
कुन्दवनान्तरमन्दिरलिङ्गं मन्दहसाननसुन्दरलिङ्गम् ।
वन्दितभक्तजनावृतलिङ्गं चित्त सदा भज चिन्मयलिङ्गम् ॥ ८॥
रुद्रकृताष्टकमद्भुतमेतद्भद्रकरं पठतीह मनुष्यः ।
इष्टफलं समवाप्य यथेष्टं शिष्टजनोत्तम एव हि स स्यात् ॥ ९॥
इति श्रीरुद्रकृतं चिन्मयलिङ्गाष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now