
दत्त गुरु स्तोत्र PDF हिन्दी
Download PDF of Datta Guru Stotram Hindi
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ हिन्दी
दत्त गुरु स्तोत्र हिन्दी Lyrics
|| दत्त गुरु स्तोत्र ||
सुनीलमणिभासुरा- दृतसुरातवार्ता सुरा-
सुरावितदुराशरावित- नरावराशाम्बरा।
वरादरकरा कराक्षणधरा धरापादराद-
रारवपरा परा तनुरिमां स्मराम्यादरात् ।
सदादृतपदा पदाहृतपदा सदाचारदा
सदानिजहृदास्पदा शुभरदा मुदा सम्मदा।
मदान्तकपदा कदापि तव दासदारिद्रहा
वदान्यवरदास्तु मेऽन्तर उदारवीरारिहा।
जयाजतनयाभया सदुदया दयार्द्राशया
शयात्तविजयाजया तव तनुस्तया हृत्स्थया।
नयादरदया दयाविशदया वियोगोनया
तयाश्रय न मे हृदास्तु शुभया भया भातया।
चिदात्यय उरुं गुरुं यमृषयोपि चेरुर्गुरुः
स्वशान्तिविजितागुरुः समभवत्स पृथ्वीगुरुः।
अजं भवरुजं हरन्तमुषिजं नरा अत्रिजं
भजन्तु तमधोक्षजं सुमनसा- ऽनसूयात्मजम्।
नमोऽस्तु गुरवे स्वकल्पतरवेऽत्र सर्वोरवे
रवेरधिरुचे शुचे मलिनभक्तहृत्कारवे ।
अवेहि तव किङ्करं शिरसि धेहि मे शङ्करं
करं तव वरं वरं न च परं वृणे शङ्करम्।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowदत्त गुरु स्तोत्र

READ
दत्त गुरु स्तोत्र
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
